शतकोटि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतकोटिः, पुं, (शतं कोटयोऽग्राः शिखा यस्य ।) वज्रम् । इत्यमरः ॥ वृन्दसंख्या लीलावतीमते अब्जसंख्या ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतकोटि पुं।

इन्द्रस्य_वज्रायुधम्

समानार्थक:ह्रादिनी,वज्र,कुलिश,भिदुर,पवि,शतकोटि,स्वरु,शम्ब,दम्भोलि,अशनि,गो,ह्लादिनी

1।1।47।2।1

ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः। शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

वैशिष्ट्यवत् : वज्रध्वनिः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतकोटि¦ पु॰ शतं कोटयोऽग्राणि यस्य।

१ वज्रे अमरः। शतगुणिता कोटिः शाक॰।

२ शतगुणितकोटिसं-ख्यायां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतकोटि¦ m. (-टिः) INDRA'S thunderbolt. f. (-टिः) A hundred crores. E. शत a hundred, कोटि edge or a crore.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतकोटि/ शत--कोटि f. pl. 100 krores , a thousand millions Pan5car. Va1s.

शतकोटि/ शत--कोटि mfn. having a -hhundred edges MW.

शतकोटि/ शत--कोटि m. इन्द्र's thunderbolt Va1s. Bha1m.

शतकोटि/ शत--कोटि m. N. of wk.

शतकोटि/ शत--कोटि n. a diamond Dharmas3arm.

"https://sa.wiktionary.org/w/index.php?title=शतकोटि&oldid=309052" इत्यस्माद् प्रतिप्राप्तम्