शतधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधा, स्त्री, दूर्व्वा । इति शब्दचन्द्रिका ॥

शतधा, व्य, (शत + धाच् ।) शतप्रकारम् । यथा, “आस्तीकवचनं श्रुत्वा यः सर्पो न निवर्त्तते । शतधा भिद्यते मूर्द्ध्नि शिरीषस्य फलं यथा ॥” इति महाभारतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधा¦ स्त्री शतं ग्रन्थीन् धत्ते धा--क

१ दूर्वायाम्। शत + प्रकारे धाच्।

२ शतप्रकारे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधा¦ f. (-धा) Bent grass, (Panicum dactylon.) Ind.
1. In a hundred ways, a hundred-fold.
2. In a hundred parts. E. शत a hundred, (blossoms,) धा to have, क and टाप् affs.; or शत the same, धाच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधा [śatadhā], ind.

In a hundred ways.

Into a hundred parts or pieces.

A hundred-fold. f. The Dūrvā grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधा/ शत--धा f. दूर्वाgrass L.

शतधा/ शत--धा ind. in a -hhundred ways. W.

शतधा/ शत--धा ind. a -hhundred-fold , into a -hhundred parts or pieces (with भू, to be divided into a -hhundred parts) S3Br. Up. etc.

"https://sa.wiktionary.org/w/index.php?title=शतधा&oldid=309557" इत्यस्माद् प्रतिप्राप्तम्