शतधृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधृतिः, पुं, इन्द्रः । (यथा, महिम्नः स्तोत्रे । “रथः क्षौणी यन्ता शतधृतिरगेन्द्रो धनुरथो ॥”) ब्रह्मा । इति मेदिनी ॥ (यथा, भागवते । ७ । ४ । १ । “एवं वृतं शतधृतिर्हिरण्यकशिपोरथ ॥”) स्वर्गः । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधृति¦ पु॰ शतं धृतयोऽस्य।

१ इन्द्रे

२ ब्रह्मणि मेदि॰

३ स्वर्गे च विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधृति¦ m. (-तिः)
1. BRAHMA
4.
2. INDRA.
3. Heaven. E. शत, धृति sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतधृति/ शत--धृति m. " having a -hhundred sacrifices " , N. of ब्रह्माBhP.

शतधृति/ शत--धृति m. of इन्द्रib.

शतधृति/ शत--धृति m. = स्वर्गL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Indra. भा. IX. १०. ३४.
(II)--a name of ब्रह्मा. भा. XI. 4. 5.
"https://sa.wiktionary.org/w/index.php?title=शतधृति&oldid=438314" इत्यस्माद् प्रतिप्राप्तम्