शतपद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपद¦ न॰ शतं पदानि यत्र। ज्योतिष्योक्ते नक्षत्रपादानु-सारेण नामकरणोपयोगिप्रथमवर्णसूचके

१ चक्रभेदे चक्र-{??}न्दे

२८

१७ पृ॰ दृश्यम्। शतं पादाः यस्याः षाद्भावः[Page5081-b+ 38] समा॰ ङीष् पद्भावः। शतपदी

२ कीटभेदे (काण्डाइ) स्त्रीअमरः।

३ शतमूल्यां राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपद/ शत--पद n. (with चक्र)an astronomical circle with a -hhundred divisions for exhibiting the various -divdivisions of the नक्षत्रs L.

"https://sa.wiktionary.org/w/index.php?title=शतपद&oldid=309701" इत्यस्माद् प्रतिप्राप्तम्