शतपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्पः, पुं, भारविः । स तु किरातार्ज्जुनीयग्रन्थ- कर्त्ता । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्प¦ m. (-ष्पः) The poet BHA4RAVI, the author of the KIRA4TA4RJU- NIYAM. f. (-ष्पा) A sort of dill or fennel, (Anethum sowa.) “सुलफा |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्प/ शत--पुष्प mf( आ)n. having a -hhundred flowers , many-flowered MW.

शतपुष्प/ शत--पुष्प m. Anethum Sowa Sus3r. VarYogay.

शतपुष्प/ शत--पुष्प m. N. of the poet भारविL.

शतपुष्प/ शत--पुष्प m. of a mountain Buddh.

शतपुष्प/ शत--पुष्प m. Andropogon Aciculatus L.

शतपुष्प/ शत--पुष्प m. = अधः-पुष्पी, प्रियन्गु, शुक्ल-वचाL.

शतपुष्प/ शत--पुष्प m. N. of a गन्धर्वfemale , Ka1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=शतपुष्प&oldid=309858" इत्यस्माद् प्रतिप्राप्तम्