शतपुष्पिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्पिका, स्त्री, (शतपुष्पा + स्वार्थे कन् । टापि अत इत्वम् ।) शतपुष्पा । इति शब्द- रत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्पिका¦ f. (-का) Anethum sowa. E. कन् fem. form, added to the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्पिका/ शत--पुष्पिका f. Anethum Sowa L.

"https://sa.wiktionary.org/w/index.php?title=शतपुष्पिका&oldid=309870" इत्यस्माद् प्रतिप्राप्तम्