शतभिषज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतभिषक्, [ज्] स्त्री, (शतं भिषज इव तारा यत्र ।) शतभिषानक्षत्रम् । इति शब्दरत्ना- वली ॥ (यथा, बृहत्संहितायाम् । ९ । ३४ । “शतभिषजि शौण्डिकाना- मजैकपे द्यूतजीविनां पीडा ॥” शतभिषजि जात, त्रि । अत्र “वत्सशाला- भिजिदश्वयुक्छतभिषजो वा ।” ४ । ३ । ३६ । इति जातार्थप्रत्ययस्य लुक् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतभिषज्¦ स्त्री शतं भिषज इव ताराः यत्र। शततारा-त्मके अश्विन्यादिषु चतुर्विंशे नक्षत्रे। शतभिषाप्यत्र स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतभिषज्¦ f. (-षक्) One of the lunar asterisms: see the next.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतभिषज्/ शत--भिषज् mf. ( शत.)" requiring a -hhundred physicians " , N. of the 22nd or 24th नक्षत्र(containing 100 stars , one of which is ? Aquarii ; its name is said to denote that धन्वन्तरिhimself cannot cure a person affected with disease whilst the moon is in this asterism) AV. TS. TBr.

शतभिषज्/ शत--भिषज् m. N. of a man Pa1n2. 4-3 , 36

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śatabhiṣaj  : m.: Name of a nakṣatra.

Nārada told Devakī (13. 63. 2-4) that by giving gift of fragrant substances along with aguru and sandal wood one went after death to the world of the Apsarases and acquired permanent fragrances (gandhāñ śatabhiṣagyoge dattvā sāgurucandanān/ prāpnoty apsarasāṁ lokān pretya gandhāṁś ca śāśvatān) 13. 63. 30. [See Vāruṇa ]


_______________________________
*2nd word in right half of page p270_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śatabhiṣaj  : m.: Name of a nakṣatra.

Nārada told Devakī (13. 63. 2-4) that by giving gift of fragrant substances along with aguru and sandal wood one went after death to the world of the Apsarases and acquired permanent fragrances (gandhāñ śatabhiṣagyoge dattvā sāgurucandanān/ prāpnoty apsarasāṁ lokān pretya gandhāṁś ca śāśvatān) 13. 63. 30. [See Vāruṇa ]


_______________________________
*2nd word in right half of page p270_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


23. Śatabhiṣaj or Śatabhiṣa,[१] ‘having a hundred physicians,’ seems to be Aquarii with the others around it vaguely conceived as numbering a hundred.(** 24, 25. Proṣṭha-padās (fem. plur.), ‘feet of a stool,’ or later Bhadra-padās,[२] ‘auspicious feet,’ a double asterism forming a square, the former (pūrva) consisting of and Pegasi, the latter (uttara) of Pegasi and Andromedæ.

  1. So probably in Maitrāyaṇī Saṃhitā, ii. 13, 20, where see von Schroeder's critical note. The Śāntikalpa, 5, and Nakṣatrakalpa, 2, have Śatabhiṣā, and the latter, 1, has Śatabhiṣa (masculine).
  2. Śāntikalpa, 5, etc.
"https://sa.wiktionary.org/w/index.php?title=शतभिषज्&oldid=474711" इत्यस्माद् प्रतिप्राप्तम्