शतमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमानः, पुं, क्ली, रूप्यपलम् । आढकः । इत्य- मरभरतौ ॥ (यथा, मनुः । ८ । १३७ । “धरणानि दश ज्ञेयाः शतमानस्तु राजतः । चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥” शतलोकपूज्ये, त्रि । यथा, वाजसनेयसंहिता- याम् । १९ । ९३ । “इन्द्रस्य रूपं शतमानमायु- श्चन्द्रेण ज्योतिरमृतं दधाशः ॥” “शतानामनेकेषां प्राणिनां मानं पूजा यस्मिन् तत् जगत्पूज्यमित्यर्थः ।” इति तद्भाष्ये मही- धरः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमान¦ पु॰ न॰ शतेन मीयते मि--ल्युट्।

१ रूप्यपले

२ आ-ढके

२ तत्परिमिते च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमान¦ mn. (-नः-नं)
1. A pala of silver.
2. An A4d4haka or measure so termed. E. शत a hundred, मान measure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमान/ शत--मान mfn. ( शत-.)-hhundred-fold VS.

शतमान/ शत--मान mfn. weighing a -hhundred ( रक्तिकाs Sch. ) TS. Ka1t2h. S3Br. etc.

शतमान/ शत--मान m. any object made of gold which weighs a -hhundred मानs S3Br. Ka1tyS3r.

शतमान/ शत--मान m. n. a weight (or gift) of a -hhundred मानs in gold or silver(712084.2 -दक्षिणmfn. Ka1tyS3r. ) ib. Mn. Ya1jn5. etc.

शतमान/ शत--मान m. a पलof silver W.

शतमान/ शत--मान m. an आढक(See. ) W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमान न.
1०० ‘मानों’ का एक स्वर्ण खण्ड, एक माप, शां.श्रौ.सू. 2.3.22 (अग्न्याधेय); द्रष्टव्य - सरकार डी.सी. INSI. 15 (2), 136-15०।

"https://sa.wiktionary.org/w/index.php?title=शतमान&oldid=480447" इत्यस्माद् प्रतिप्राप्तम्