शताह्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शताह्वा, स्त्री, (शतं आह्वा यस्याः ।) शतपुष्पा । इति जटाधरः ॥ शतावरी ॥ इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शताह्वा¦ स्त्री शतं शतमूली शतपुष्पा वेति आह्वा यस्याः म-ध्यपदलोपः।

१ शतमूल्यां राजनि॰

२ शतपुष्पायाञ्च जटा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शताह्वा/ शता f. Anethum Sowa Sus3r. ( w.r. ह्व) Bhpr.

शताह्वा/ शता f. Asparagus Racemosus( ह्वे द्वेdu. ) Car.

शताह्वा/ शता f. N. of a river and तीर्थMatsyaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तीर्थ sacred to the पितृस्. M. २२. ३५.

"https://sa.wiktionary.org/w/index.php?title=शताह्वा&oldid=438358" इत्यस्माद् प्रतिप्राप्तम्