शत्रु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रुः, पुं, (शद् शातने + “रुशदिभ्यां क्रुन् ।” उणा० ४ । १०३ । इति क्रुन् ।) स्वदेशादनन्त- रोऽव्यवहितैकविषयाभिनिवेशिराजः । यथा, -- “विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥” इति, शातकः । निपातकारीत्यर्थः । तत्पर्य्यायः । रिपुः २ वैरिः ३ सपत्नः ४ अरिः ५ द्विशः ६ द्वेषणः ७ दुर्हृद् ८ द्विट् ९ विपक्षः १० अहितः ११ अमित्रः १२ दस्युः १३ शात्रवः १४ अभि- घाती १५ परः १६ अरातिः १७ प्रत्यर्थी १८ परिपन्थी १९ । इति चामरः ॥ वृषः २० प्रति- पक्षः २१ । इति जटाधरः ॥ द्विषन् २२ घातकः २३ द्वेषी २४ विद्विषः २५ हिंसकः २६ विद्विट् २७ अप्रियः २८ अभिघातिः २९ अहितः ३० दौर्हृदः ३१ । इति शब्दरत्ना- वली ॥ तस्य जयोपायो यथा, -- मत्स्य उवाच । “सर्व्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् । स्वदत्तेनेह भवति दानेनोभयलोकजित् ॥ न सोऽस्ति राजन् दानेन वशयोगो न जायते । दानेन वशगा देवा भवन्तीह सदा वृणाम् ॥ दानमेवोपजीवन्ति प्रजाः सर्व्वा नृपोत्तम । प्रियो हिदानवान् लोके सर्व्वस्यैवोपजायते ॥ दानवानचिरेणैव तथा राजा परान् जयेत् । दण्डस्य भीतैस्त्रिदशैः समेतै- र्भागो धृतः शूलधरस्य यज्ञे । भवस्य पुत्त्रं ध्वजिनीपतिञ्च वरं शिशूनाञ्च भयात्तु दुस्थम् ॥” इति मात्स्ये १९९ अध्यायः ॥ सामभेदौ तत्तच्छब्दे द्रष्टव्यौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रु पुं।

स्वदेशाव्यवहितदेशराजा

समानार्थक:शत्रु

2।8।9।2।1

शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः। विषयानन्तरो राजा शत्रुर्मित्रमतः परम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शत्रु पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।1।7

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रु¦ m. (-त्रुः)
1. An enemy, a foe, an adversary.
2. A destroyer.
3. A political enemy, a neighbouring prince as being one with whom disputes are likely to occur. E. शद् to go, Una4di aff. त्रुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रुः [śatruḥ], [शद्-त्रुन् Uṇ.4.13]

An overthrower, a destroyer, conqueror.

An enemy, a foe, an adversary; क्षमा शत्रौ च मित्रे च यतीनामेव भुषणम् Subhāṣ; ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ Subhāṣ.

A political rival, a rival neighbouring king. -Comp. -उपजापः the secret whisperings of a foe, treacherous overtures of an enemy. -कर्षण, -दमन, -निबर्हण a. subduing, overpowering, or destroying enemies. -कुलम् the house of an enemy; शत्रुकुलं गच्छेत् Ms.8.93. -गृहम् N. of the 6th astrological mansion.-घ्नः 'destroyer of enemies', an epithet of a brother of Rāma and twin brother of Lakṣmaṇa, being a son of Sumitrā. He killed the demon Lavaṇa and colonized Mathurā. He had two sons named Subāhu and Bahusruta; see R.15. -निबर्हण a. foe-destroying.

पक्षः the party or side of an enemy.

an opponent, antagonist.

मर्दनः an epithet of Śatrughna.

a kind of pavilion. -लाव a. killing foes. -विग्रहः a hostile invasion. -विनाशनः an epithet of Śiva. -सह, -साह a. withstanding an enemy. -सेविन् a. serving a hostile prince; शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् Ms.7. 186. -हत्या foe-slaughter. -हन् a. foe-slayer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रु m. (said to be for शत्-त्रु, fr. 2. शद्) , " overthrower " , an enemy , foe , rival , a hostile king ( esp. a neighbouring king as a natural enemy) RV. etc.

शत्रु m. the 6th astrological mansion , VarYogay.

शत्रु m. Asparagus Racemosus L.

शत्रु m. N. of an असुरMBh. i , 2543 (perhaps क्रोध-शत्रुas one word).[ cf. Gk. , ? , ? ; Germ. Hader , Hass , hassen ; Eng. hate.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śatru denotes ‘enemy’ in the Rigveda[१] and later.[२]

  1. i. 33, 13;
    61, 13;
    ii. 23, 11;
    30, 3 et seq.;
    iii. 16, 2;
    iv. 28, 4, etc.
  2. Av. iv. 3, 1;
    vi. 4, 2;
    x. 3, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=शत्रु&oldid=504771" इत्यस्माद् प्रतिप्राप्तम्