शत्रुघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रुघ्नः, पुं, (शत्रून् हन्तीति । हन् + मूलविभु- जादित्वात् कः । यद्वा, अमनुष्यकर्त्तृकेऽपि चेत्यपि शब्दात् कृतघ्न शत्रुघ्नादयः सिद्धा इति दुर्ग- सिंहः ।) श्रीरामस्य भ्राता । तत्पर्य्यायः । शत्रुमर्द्दनः २ । इति शब्दरत्नावली ॥ स तु सुमित्रया हुतोच्छिष्टभोजनादसावि । यथा, -- “निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्म्मणि राजपत्न्यः । प्राशुर्हु तोच्छिष्टमुदारवंश्या- स्तिस्रः प्रसोतुं चतुरः सुपुत्त्रान् ॥ कौशल्ययासावि सुखेन रामः प्राक् केकयीतो भरतस्ततोऽभूत् । प्रासोष्ट शत्रुघ्नमुदारचेष्ट- मेका सुमित्रा सह लक्ष्मणेन ॥” इति भट्टिकाव्ये १ सर्गः ॥ (अयं हि मधुपुरनिवासिनो लवणाख्यराक्ष- सस्य निहन्ता । एतद्विवरणं रामायणे उत्तर- काण्डे ७३ अध्यायमारभ्य द्रष्टव्यम् ॥ * ॥ शत्रु- हन्तरि, त्रि । यथा, रामायणे । २ । १ । १ । “गच्छता मातुलकुलं भरतेन तदानघः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रुघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं) Killing a foe. m. (-घ्नः) The second brother of RA4MACHANDRA, the son of DASARATHA by SUMITRA4, and uterine brother of LAKSHMAN4A. He slew LAVAN4A, the demon and colo- nized MATHURA
4. E. शत्रु an enemy, and घ्न destroyer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रुघ्न/ शत्रु--घ्न mfn. foe-killing , destroying enemies Pan5car.

शत्रुघ्न/ शत्रु--घ्न m. N. of one of राम-चन्द्र's brothers (he was son of सुमित्राand twin brother of लक्ष्मण, and was the chosen companion of भरत, son of कैकेयी, as -L लक्ष्मणwas of राम, son of कौशल्या) R. Ragh. etc. (See. IW. 345 ; 503 )

शत्रुघ्न/ शत्रु--घ्न m. of a son of श्व-फल्कHariv.

शत्रुघ्न/ शत्रु--घ्न m. of a son of देव-श्रवस्ib.

शत्रुघ्न/ शत्रु--घ्न n. a weapon L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of दशरथ; bore the bow and quivers when Bharata carried the पादुका. Father of सुबाहु and श्रुतसेन (सूरसेन-वि। प्।); killed the राक्ष- sas माधव and लवण; seized Madhuvana and founded the city, मथुरा. भा. IX. १०. 3 and ४४; ११. १३-14; Br. III. ६३. १८५; ७१. १११; वा. ८८. १८४-5; Vi. I. १२. 4; IV. 4. ८७. १०१, १०४.
(II)--a son of श्वफल्क. भा. IX. २४. १७.
(III)--a son of भन्गकार and नरा; killed by अक्रूर. Br. III. ७१. ८६-8; वा. ९६. ८५.
(IV)--a son of अक्रूर. M. ४५. २९.
(V)--a son of ऐक्ष्वाकी and अनाधृष्टि. M. ४६. २४. [page३-379+ २५]
(VI)--a son of गान्दिनी. वा. ९६. ११०.
(VII)--the great-grandson of सात्वत, killed by the Bhojas. Vi. IV. १३. १११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚATRUGHNA : A brother of Śrī Rāma. He and Lakṣ- maṇa were the sons of Sumitrā, and Śrutakīrti was his wife. As ordered by Rāma he killed Lavaṇāsura, who lived in Madhu forest, and established there the city called Madhurāpurī. After the death of Śatrughna two sons of his lived in Madhurāpurī, and after the dis- appearance of the solar dynasty the city went to the Yadus. (For details see under Śrī Rāma and Hanūmān, Para 10).


_______________________________
*1st word in left half of page 703 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शत्रुघ्न&oldid=504773" इत्यस्माद् प्रतिप्राप्तम्