शनिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिः, पुं, रव्यादिनवग्रहान्तर्गतसप्तमग्रहः । तत्प- र्य्यायः । सौरिः २ शनैश्चरः ३ । इत्यमरः ॥ नीलवासाः ४ मन्दः ५ छायात्मजः ६ । इति त्रिकाण्डशेषः ॥ पातङ्गिः ७ ग्रहनायकः ८ छायासुतः ९ भास्करिः १० नीलाम्बरः ११ । इति शब्दरत्नावली ॥ आरः १२ क्रोडः १३ वक्रः १४ कोलः १५ सप्तांशुः १६ पङ्गुः १७ । इति जटाधरः ॥ कालः १८ सूर्य्यपुत्त्रः १९ असितः २० । इति ज्योतिस्तत्त्वम् ॥ अस्य वर्णः कृष्णः । पश्चिमदिङ्नपुंसकान्त्यजजातितमो- गुणकषायरसमकरकुम्भराशिनीलकान्तमणिसौ- राष्ट्रदेशानामधिपतिरयम् । कश्यपमुनिसन्तानः । शूद्रवर्णः । सूर्य्यमुखः । चतुरङ्गुलपरिमाणः । कृष्णवर्णवस्त्रः । गृध्रवाहनः । सूर्य्यपुत्त्रः । चतु- र्भुजः । भल्लवाणवरशूलधनुर्धारी । अस्याधि- देवता यमः । प्रत्यधिदेवता प्रजापतिः । इति ग्रहयागतत्त्वबृहज्जातकादयः ॥ अपि च । “शनिर्विहङ्गोऽनिलवन्यवन्ध्या शूद्राङ्गना धातुसमः स्थिरश्च । क्रूरः प्रतीची तुवरोऽतिवृद्धो- ऽकरक्षितीट् दीर्घसुनीललौहम् ॥” इति नीलकण्ठीयजातकम् ॥ * ॥ पीतवस्त्रद्वयं जीवे हरिद्राकनकानि च । अश्वः शुक्रे सितो देयः शुक्लधान्यानि यानि च ॥ शनौ च सतिला देया कृष्णा गौर्लौहमुत्तमम् । राहौ च महिषीच्छागौ माषाश्च तिलसर्षपाः ॥ अजामेषौ च दातव्यौ केतौ चान्नञ्च मिंश्रितम् । स्वर्णगोविप्रपूजाभिः सर्व्वेषां शान्तिरुत्तमा ॥” इति ज्योतिस्तत्त्वम् ॥ ग्रहाणां वलयो यथा, -- “गुडौदनं पायसञ्च हविष्यं क्षीरषष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ दद्यात् ग्रहक्रमाच्चेदं द्बिजेभ्यो भोजनं बुधः । शक्तितो वा यथालाभं सत्कृत्य विधिपूर्व्वकम् ॥” ग्रहाणां दक्षिणा यथा, -- “धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा । कृष्णा गौरायसं छागएता वै दक्षिणाः क्रमात् ॥” इति संस्कारतत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिः [śaniḥ], [शो-अनि किच्च Tv.]

The planet Saturn (the son of the sun and represented as of a black colour or dressed in dark coloured clothes).

Saturday.

N. of Śiva. -Comp. -चक्रम् Saturn's diagram (used for foretelling). -जम् black pepper. -प्रदोषः a term for the (evening) worship of Śiva performed on the thirteenth day of a lunar fortnight when it falls on a Saturday. -प्रसूः f. an epithet of Chhāyā, wife of the sun; cf. संज्ञा. -प्रियम् a sapphire or emerald. -वारः, -वासरः Saturday.

"https://sa.wiktionary.org/w/index.php?title=शनिः&oldid=311824" इत्यस्माद् प्रतिप्राप्तम्