शनिप्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिप्रियम्, क्ली, (शनेः पियम् ।) नीलमणिः । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिप्रिय¦ n. (-यं) The emerald or sapphire. E. शनि SATURN, प्रिय dear to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिप्रिय/ शनि--प्रिय n. " dear to -SSaturn " , a dark-coloured stone (the emerald or sapphire) L.

"https://sa.wiktionary.org/w/index.php?title=शनिप्रिय&oldid=311865" इत्यस्माद् प्रतिप्राप्तम्