शनैस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैः, [स्] व्य, अद्रुतम् । इत्यमरः । यथा, -- “शनैर्व्विद्या शनैः कन्था शनैः पर्व्वतमारुहेत् । शनैः कामश्च धर्म्मश्च पञ्चैतानि शनैः शनैः ॥” इति गारुडे १०९ अध्यायः ॥ शनैश्चरः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस् अव्य।

अद्रुतम्

समानार्थक:शनैस्

3।4।17।1।4

अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः। सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस्¦ अव्य॰ शण--डैसि पृषो॰ नुक् च। मन्दे

२ अशैघ्य्रे च अमरः। [Page5083-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस्¦ Ind.
1. Slowly, tardily.
2. Independently, at will.
3. Softly.
4. Little by little.
5. In order. E. शण् to give, to produce,) aff. ऐस and the consonant changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस् [śanais], ind.

Slowly, gently, quielty.

Gradually, by degrees, little by little; धर्मं संचिनुयाच्छनैः; Ku.3.59; Ms.3.217.

Successively, in due order; विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च Ms.1.15.

Mildly, softly.

Tardily, sluggishly.

Independently. (शनैः शनैः slowly, by slow degrees). -Comp. -चर a. going or moving slowly; शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा Bh.1.17 (where it means 'Saturn' also). (-रः) the planet Saturn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस् ( RV. )( S3Br. ) ind. (originally instr. pl. of शनSee. ; See. उच्चैस्, नीचैस्)quietly , softly , gently , gradually , alternately RV. etc. etc.

शनैस् ( S3Br. ) ind. (originally instr. pl. of शनSee. ; See. उच्चैस्, नीचैस्)quietly , softly , gently , gradually , alternately RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=शनैस्&oldid=311983" इत्यस्माद् प्रतिप्राप्तम्