शफर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफरः, पुं, स्त्री, मत्स्यविशेषः । इत्यमरः ॥ पु~टी इति भाषा ॥ (यथा, -- “कैवर्त्तकर्कशकरात् शफरश्च्युतोऽपि जाले पुनर्निपतितः सकरो विपाकः ॥” यथा च । “अगाधजलसञ्चारी विकारो न च रोहितः । गण्डूषजलमात्रेण शफरी फर्फरायते ॥” इत्युद्भटः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफर¦ पुंस्त्री॰ शफं राति रा--क। (पुं टी) मत्स्यभेदे अमरःस्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफर¦ mf. (-रः-री) A small fish, (Cyprinus Sophore, HAM.) E. शफ a hoof, रा to give, (to resemble,) aff. क | “पुंंटीमाछ |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफर m. ( ifc. f( आ). ; also written सफरand said to be connected with शफ)Cyprinus Saphore (a kind of bright little fish that glistens when darting about in shallow water) Ka1v. VarBr2S. Katha1s. etc.

शफर m. a carp or kind of large fish (that preys on other fish) Katha1s. cxxiii , 10

"https://sa.wiktionary.org/w/index.php?title=शफर&oldid=312198" इत्यस्माद् प्रतिप्राप्तम्