शब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब [śaba] व [v] रः [rḥ], (व) रः 1 A mountaineer, barbarian, savage; राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरान्ति K. P.1.

N. of Śiva.

The hand.

Water.

N. of a celebrated commentator and writer on Mīmāṁsā.

री A Śabara female.

A female Kirāta who was an ardent devotee of Rāma. -Comp. -आलयः the abode of wild mountaineers or barbarians. -कन्दः a sweet potatato.-बलम् an army of mountaineers; वनमार्गेण दुर्गेण गच्छ- न्नधिकबलेन शबरबलेन रभसादभिहन्यमानः Dk.1.1. -लोध्रः the wild Lodhra tree.

शब [śaba] ब [b] ल [l], (ब) ल a. (शप्-अल, बश्च Uṇ.1.99)

Spotted, brindled, variegated; क्वचित् प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव R.13.56;5.44; Mv.7.26.

Varied, devided into various parts.

Articulate; imitative.

Mixed; आनन्दशोकशबलत्वमुपैति चेतः Māl.9.54.

Disfigured, pale; चिन्तया शबलं मुखम् Bhāg.6.14.21.

Disturbed, afflicted; अत्युत्कण्ठः शबलहृदयो$स्मद्विधो बाष्पधाराः Bhāg.1.9.2. -लः A variegated colour.

ला, ली A spotted or brindled cow.

The cow of plenty or Kāmadhenu q. v. -लम् Water.

"https://sa.wiktionary.org/w/index.php?title=शब&oldid=504781" इत्यस्माद् प्रतिप्राप्तम्