शबल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शबल पुं।

नानावर्णाः

समानार्थक:चित्र,किर्मीर,कल्माष,शबल,कर्बुर,शार

1।5।17।1।4

चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे। गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति॥

पदार्थ-विभागः : , गुणः, रूपम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शबल¦ f. (-ला or ली) A spotted cow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शबल mf( आ, or ई)n. (also written शवल; See. शबरabove ) variegated , brindled , dappled , spotted (in RV. x , 14 , 10 applied to the two four-eyed watch-dogs of यम) RV. etc.

शबल mf( आ, or ई)n. variegated by i.e. mixed or provided or filled with( instr. or comp. ) Ka1v. Sarvad.

शबल mf( आ, or ई)n. disfigured , disturbed BhP. (See. comp. )

शबल m. a variegated colour W.

शबल m. N. of a serpent-demon MBh.

शबल m. of a man( v.l. for शबर) Cat.

शबल f( आor ई). See. below

शबल n. water(See. शबर) W.

शबल n. a partic. religious observance of the Buddhists ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Sarama. Br. III. 7. ३१२.
(II)--a hell, reached by those who indulge in unrighteous sexual unions Br. IV. 2. १४७, १५८; वा. १०१. १४६, १५७.
(III)--one of the two dogs of the family of Vai- vasvata to whom Bali is to be offered at गया. वा. १०८. ३०; १११. ३९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śabala : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*7th word in right half of page p60_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śabala : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*7th word in right half of page p60_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शबल&oldid=504782" इत्यस्माद् प्रतिप्राप्तम्