शब्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्द, क शब्दकृतौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) क, शब्दयति । सोपसर्ग- स्त्वाविष्कृतौ मतः । प्रशब्दयति गभीरमत्यर्थं शिष्यः स्फुटीकरोतीत्यर्थः । इति दुर्गादासः ॥

शब्दः, पुं, (शब्द + भावे घञ् । यद्बा, शप आक्रोशे + “शाशपिभ्यां ददनौ ।” उणा ० ४ । ९७ । इति दन् । पकारस्य बकारः ।) श्रोत्रग्राह्यगुणपदार्थ- विशेषः । तत्पर्य्यायः । निनादः २ निनदः ३ ध्वनिः ४ ध्वानः ५ रवः ६ स्वनः ७ स्वानः ८ निर्घोषः ९ निर्हादः १० नादः ११ निःस्वानः १२ निःस्वनः १३ आरवः १४ आरावः १५ संरावः १६ विरावः १७ । इत्यमरः ॥ संरवः १८ रावः १९ । इति शब्दचन्द्रिका ॥ घोषः २० । इति जटा- धरः ॥ स च ध्वन्यात्मको वर्णात्मकश्च । यथा, “कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः । सर्व्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥ वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता । कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥ उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता । सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते । तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ॥” इति भाषापरिच्छेदः ॥ शब्दं निरूपयति । “शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः । सर्व्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥” इति ॥ नभोवृत्तिराकाशसमवेतः । दूरस्थशब्दस्याग्र- हणादाह श्रोत्रोत्पन्न इति कण्ठसंयोगादिजन्या वर्णास्ते कादयो मता इति । ननु मृदङ्गाद्यव- च्छेदेनोत्पन्ने शब्दे श्रोत्रे कथमुत्पत्तिरत आह वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता इति । आद्यशब्दस्य बहिर्दशदिगवच्छिन्नोऽन्यः शब्द- स्तेनैव शब्देन जन्यते तेन चापरस्तद्व्यापक एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते इति । कदम्ब- गोलकन्यायादुत्पत्तिः कस्यचिन्मते इति । आद्य शब्दात् दशदिक्षु दश शब्दा उत्पद्यन्ते । तत- श्चान्ये दश शब्दा उत्पद्यन्ते इति भावः । अस्मिन् कल्पे गौरवादुक्तं कस्यचिन्मते इति । ननु शब्दस्य नित्यत्वादुत्पत्तिः कथमत आह । उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता इति । शब्दानामुत्पादविनाशप्रत्ययशालित्वादनित्यत्व- मित्यर्थः । ननु स एवायं ककार इत्यादि प्रत्य- भिज्ञानाच्छब्दानां नित्यत्वम् । इत्थञ्चोत्पाद- विनाशबुद्धिभ्रमरूपा चेत्यत आह सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते । तदेवौषध- मित्यादौ सजातीयेपि दर्शनात् इति ॥ तत्र प्रत्यभिज्ञानस्य तत्सजातीयत्वं विषयः । ननु तद्ब्यक्त्यभेदो विषयः उक्तप्रतीतिविरोधात् । इत्थञ्च द्बयोरपि बुद्ध्योर्न भ्रमत्वमिति । ननु सजातीयत्वं सोऽयमिति प्रत्यभिज्ञायां भाषते इति कुत्र दृष्टमित्यत आह तदेवेति । यदौषधं कृति २४ छाया २५ जाया २६ कथा २७ कान्ता २८ धात्री २९ रात्रि ३० रति ३१ गति ३२ कन्धरा ३४ धारणा ३४ धारा ३५ तारा ३६ कारा ३७ जरा ३८ धरा ३९ आजि ४० राजि ४१ रजनी ४२ अर्त्ति ४३ कीर्त्ति ४४ कन्या ४५ तटी ४६ नटी ४७ नारी ४८ सारी ४९ दरी ५० दासी ५१ घटिका ५२ खटिका ५३ जटा ५४ कक्षा ५५ रक्षा ५६ शिखा ५७ संख्या ५८ कालिन्दी ५९ कलिका ६० कला ६१ काली ६२ कराली ६३ दुर्गा ६४ ॥ * अथ निरोष्ठ्यक्लीवलिङ्गशब्दाः । चरण १ करण २ चक्र ३ क्षत्त्र ४ नक्षत्र ५ तक्र ६ रजत ७ शत ८ शरीर ९ क्षीर १० नीर ११ अक्षि १२ तीर १३ धन १४ कनक १५ निधान १६ ध्यान १७ सन्धान १८ दान १९ नलिन २० नगर २१ गात्र २२ छत्र २३ नेत्र २४ अस्थि २५ दात्र २६ आलिङ्गन २७ स्थान २८ शिरः २९ चरित्र ३० जल ३१ स्थल ३२ स्थाल ३३ कलत्र ३४ चित्र ३५ कीलाल ३६ जाल ३७ अलक ३८ नाल ३९ दैन्य ४० लिङ्ग ४१ अङ्ग ४२ लावण्य ४३ हिरण्य ४४ सैन्य ४५ अञ्ज ४६ अजिन ४७ यान ४८ असृक् ४९ काञ्चन ५० आनन ५१ कानन ५२ हाटक ५३ नाटक ५४ नाट्य ५५ तैल ५६ चेल ५७ रसा- तल ५८ अदन ५९ सदन ६० ज्ञान ६१ निदान ६२ दधि ६३ चन्दन ६४ अक्षर ६५ लक्षण ६६ लक्ष ६७ शस्त्र ६८ शास्त्र ६९ दल ७१ हल ७१ ॥ * ॥ अथ निरोष्ठ्यक्रियापदानि । आशास्ते १ अस्ति २ चकास्ति ३ निन्दति ४ सृजति ५ आशंसति ६ क्रीडति ७ ध्यायति ८ अर्च्चति ९ याचते १० द्यति ११ वहति १२ आराधति १३ त्रस्यति १४ शेते १५ गच्छति १६ यच्छति १७ इच्छति १८ नयति १९ आयाति २० हन्ति २१ ईहते २२ अश्नाति २३ स्नाति २४ दधाति २५ याति २६ जयति २७ हसति २८ करोति २९ । इति कविकल्पलतायां १ स्तवके २ कुसुमम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्द पुं।

श्रोत्रेन्द्रियविषयः

समानार्थक:शब्द

1।5।7।2।2

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

पदार्थ-विभागः : , गुणः, शब्दः

शब्द पुं।

व्याकरणादिशास्त्रवाचकः

समानार्थक:शब्द

1।6।2।1।3

अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः। तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥

पदार्थ-विभागः : , पौरुषेयः

शब्द पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

1।6।22।2।1

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति। शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्द¦ शब्दकरणे अ॰ चु॰ उभ॰ सक॰ सेट्। शब्दयति ते अशशब्दत् त।

शब्द¦ पु॰ शब्द--घञ्।

१ ध्वन्यात्मके

२ वर्णात्मके च श्रोत्रे-न्द्रियग्राह्ये आकाशस्थे गुणभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्द¦ r. 10th cl. (शब्दयति-ते)
1. To sound, to make or utter sound.
2. To call out to, to speak; with the prefixes प्र, प्रति, or वि, as well as uncompounded, this root means also:--
1. To promise.
2. To make clear or manifest, to explain.
3. To speak.

शब्द¦ m. (-ब्दः)
1. Sound in general, (considered as the property of A4ka4sha.)
2. A sound, a word.
3. A declinable word, as noun, pronoun, &c., (in gram.)
4. The sound of a musical instrument.
5. Verbal authority, (considered as a “proof” by the Naiya4 yikas.) E. शब्द् to sound, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्दः [śabdḥ], [शब्द्-घञ्]

Sound (the object of the sense of hearing and property of आकाश); अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः R.13.1.

Sound, note (of birds; men &c.), noise in general; विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः Ś.1.14; स शब्दस्तुमुलो$भवत् Bg.1.13; Ś.3.1; Ms.4.31; Ku.1.45.

The sound of a musical instrument; वाद्यशब्दः Pt.2; Ku.1.45.

A word, sound, significant word (for def. &c. see Mbh. introduction); एकः शब्दः सम्यगधीतः सम्यक् प्रयुक्तः स्वर्गे लोके कामधुग्भवति; so शब्दार्थौ.

A declinable word, a noun, substantive.

A title, an epithet; यस्यार्थुक्तं गिरिराज- शब्दं कुर्वन्ति बालव्यजनैश्चमर्यः Ku.1.13; Ś.2.15; नृपेण चक्रे युवराजशब्दभाक् R.3.35;2.53,64;3.49;5.22;18.42; V.1.1.

The name, mere name as in शब्दपति q. v.

Verbal authority (regarded by the Naiyāyikas as a Pramāṇa.

Grammar; Dk.1.1.

Fame; लब्धशब्देन कौसल्ये कुमारेण धनुष्मता Rām.2.63.11; स्वर्गाय शब्दं दिवमात्महेतोर्धर्मार्थमात्मंस्थितिमाचकाङ्क्ष Bu. Ch.2.53; (cf. also 'शब्दो$क्षरे यशोगीत्योः' -हैमः).

The sacred syllable ओम्.

A technical term. -Comp. -अक्षरम् the sacred syllable ओम् uttered aloud. -अतीत a. beyond the power or reach of words, indescribable. -अधिष्ठानम् the ear.-अध्याहारः supplying a word (to complete an ellipsis).-अनुकृतिः onomatopœia. -अनुरूप a. proportionate or corresponding to the sound; शब्दानुरूपेण पराक्रमेण भवि- तव्यम् Pt.1. -अनुशासनम् the science of words; i. e. grammar. -अर्थः the meaning of a word. (-र्थौ dual) a word and its meaning; अदोषौ शब्दार्थौ K.P.1; न त्वयं शब्दार्थः, व्यामोहादेषा प्रतीतिः ŚB. on MS.4.1.14. -अलं- कारः a figure of speech depending for its charmingness on sound or words and disappearing as soon as the words which constitute the figure are replaced by others of the same meaning (opp. अर्थालंकार); e. g.; see K. P. 9. -आख्येय a. to be communicated in words; शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् Me.15. (-यम्) an oral or verbal communication. -आडम्बरः bombast, verbosity, high-sounding or grandiloquent words. -आदि a. beginning with शब्द (as the objects of sense); शब्दादीन् विषयान् भोक्तुं चरितुं दुश्चरं तपः R.1.25. -इन्द्रियम् the ear. -कारa. sounding, sonorous. -कोशः a lexicon, dictionary.-ग a.

perceiving sounds.

uttering sounds. -गत a. inherent or residing in a word. -गतिः music, song.-गुण a. having sound for its quality; अथात्मनः शब्दगुणं गुणज्ञः R.13.1. -गोचरः the aim or object of speech.

ग्रहः catching the sound.

the ear. -ग्रामः the range or reach of sound. -चातुर्यम् cleverness of style, eloquence. -चित्रम् one of the two subdivisions of the last (अवर or अधम) class of poetry (wherein the charm lies in the use of words which please the ear simply by their sound; see the example given under the word चित्र).-चोरः 'a word-thief', a plagiarist. -तन्मात्रम् the subtle element of sound. -नेतृ m. N. of Pāṇini. -पतिः a lord in name only, nominal lord; ननु शब्दपतिः क्षितरेहं त्वयि मे भावनिबन्धना रतिः R.8.52. -पातिन् a. hitting an invisible mark the sound of which is only heard, tracing a sound; शब्दपातिनमिषुं विससर्ज R.9.73. -प्रमाणम् verbal or oral evidence. -बोधः knowledge derived from verbal testimony. -ब्रह्मन् n.

the Vedas; शब्द- ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति Maitra. Up.6.22.

spiritual knowledge consisting in words, knowledge of the Supreme Sprit or the Spirit itself; शब्दब्रह्मणस्तादृशं विवर्तमितिहासम् U.2;7.2.

a property of words called स्फोट q. v. -भाव्यत्वम् the state of becoming known through scriptural word only; कर्मणः शब्दभाव्य- त्वात्... Ms.7.1.9. (on which Śabara writes अथेह कर्मणः शब्दभाव्यत्वम् । नान्यतः शक्यमेतज्ज्ञातुं कस्यापूर्वस्य धर्मा इति ॥-भिद् f. perversion of words. -भेदिन् a. hitting a mark merely by its sound. (-m.)

an epithet of Arjuna.

the anus.

a kind of arrow. -योनिः f. a root, radical word. -लक्षण a. what is determined by the sacred word; इह शब्दलक्षणे कर्मणि यथाशब्दार्थं प्रवृत्तिः ŚB. on Ms.11.1.26. -वारिधिः a vocabulary. -विद्या, -शास्त्रम् the science of words; i. e. grammar; अनन्तपारं किल शब्द- शास्त्रम् Pt.1; Śi.2.112;14.24. -विरोधः opposition of words (in a sentence). -विशेषः a variety of sound.-विशेषणम् (in gram.) an adjective, adjectival word.-वृत्तिः f.

the function of a word (in Rhet.).

the power of a word (to convey sense), indicative power (लक्षणा); अदृष्टार्थाच्छब्दवृत्तिर्लघीयसी ŚB. on MS.11.1.48.-वेधिन् a. hitting an invisible mark the sound of which is only heard; see शब्दपातिन्; अभ्याससाध्यं निखिलं मत्वा संतमसे व्यधात् । इषुपातानभूद्येन शब्दवेधविशारदः ॥ Bm.1.632. (-m.)

a kind of arrow.

an archer.

a warrior who pierces his enemies by mere sounds; Rām.2.63.11.

an epithet of king Daśaratha.

an epithet of Arjuna. -वेध्य a. to be shot at without being seen; एवं मयाप्यविज्ञातं शब्दवेध्यमिदं फलम् Rām.2.63.13. -वैलक्ष्यण्यम् verbal difference. -शक्तिः f. the force or expressive power of a word; signification of a word; see शक्ति.

शासनम् a rule of grammar.

the science of grammar. -शुद्धिः f.

purity of words.

the correct use of words. -श्लेषः a play or pun upon words, a verbal equivoque; (it differs from अर्थश्लेष in-as-much as the pun dissappears as soon as the words which constitute it are replaced by others of the same signification, whereas in अर्थश्लेष the pun remains unchanged; शब्दपरि- वृत्तिसहत्मर्थश्लेषः.) -संग्रहः a vocabulary, lexicon. -संज्ञा (in gram.) a technical term; P.I.1.68. -साधन, -साहa. See शब्दवेधिन्; ततो$स्त्रं शब्दसाहं वै त्वरमाणो महारणे Mb.3.22. 5. -सौष्ठवम् elegance of words, a graceful or elegant style. -सौकर्यम् ease of expression. -स्मृतिः f. philology.-हीनम् the use of a word in a form or meaning not sanctioned by standard authors.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्द m. (in Dhya1nabUp. also n. ifc. f( आ). perhaps connected with 3. शप्See. also 2. शप्)sound , noise , voice , tone , note( शब्दंकृ, to utter a sound , raise the voice , cry aloud ; sound is supposed to be sevenfold [ MBh. xii , 6858 ] or eight. fold [ Dharmas. 35 ] or tenfold [ MBh. xiv , 1418 ] Page1052,3 ; in the मीमांसाit is taught to be eternal)

शब्द m. a word( शब्देन, by word , explicitly , expressly) ib. Ka1s3. on Pa1n2. 2-3 , 19

शब्द m. speech , language BhP.

शब्द m. the right word , correct expression ( opp. to अप-शब्द) Pat.

शब्द m. the sacred syllable Om , Amr2itUp.

शब्द m. (in gram.) a declinable word or a word-termination , affix Pa1n2. Sch.

शब्द m. a name , appellation , title Mn. MBh. etc. ( तच्छब्दात्, " because it is so-called " Ka1tyS3r. )

शब्द m. a technical term TPra1t.

शब्द m. verbal communication or testimony , oral tradition , verbal authority or evidence (as one of the प्रमाणs See. ) Nya1yas. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=शब्द&oldid=504783" इत्यस्माद् प्रतिप्राप्तम्