शब्दशक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्दशक्ति¦ स्त्री

६ त॰। शब्दानामर्थाव{??}धकतारूपे अभि-घालक्षणादौ वृत्तिरूपे सामर्थ्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्दशक्ति¦ f. (-क्तिः) Force or signification of words. E. शब्द, शक्ति power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्दशक्ति/ शब्द--शक्ति f. the force or signification of a word Kpr. Prata1p.

"https://sa.wiktionary.org/w/index.php?title=शब्दशक्ति&oldid=313102" इत्यस्माद् प्रतिप्राप्तम्