शम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम, उ भ य इर् शमे । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् । क्त्रावेट् ।) उ, शमित्वा शान्त्वा । भ य, शाम्यति । इर्, अश- मत् अशमीत् । पुषादित्वान्नित्यं ङ इत्यन्ये । शमः शान्तीभावः । शशाम वृष्ट्यापि विना दवाग्नि- रिति रघुः । शम इति पदस्य ञ्यन्तस्यापि सम्भवे शान्तीकरणेऽप्ययमिति धातुप्रदीपः । ‘वरेण शमितुं लोकानलं दग्धुं हि तत्तपः ॥’ इति कुमारसम्भवम् ॥ ‘वचो निशम्याधिपतिर्दिवौकसाम् ।’ इत्यादावनेकार्थत्वात् श्रुत्वेत्यर्थः ॥ वा शम यम इत्यत्र वाशब्दस्य व्यवस्थावाचित्वादस्य ञौ नित्यं ह्नस्वः शममति । इति दुर्गादासः ॥

शम, ङ क ञ आलोचे । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-उभ०-इति केचित्-सक०-सेट् ।) आलोचः प्रणिधानम् । वा शम यम इत्यत्र वाशब्दस्य व्यवस्थावाचित्वात् अस्य स्वार्थे ञौ ह्नस्वाभावः । ङ क, शामयते कार्य्यं सधीः । ञ, शामयति शामयते । ‘निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥’ अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥

शमः, पुं, (शम्यत इति । शम + हलश्चेति घञ् नोदात्तोपदेशेति वृद्ध्यभावः ।) शान्तिः । इत्य- मरः ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३८१ । “विरागशैलमथितात् तस्य चित्तमहोदधेः । प्रकोपकालकूटस्य पश्चात् शमसुधोदयात् ॥”) मोक्षः । इति त्रिकाण्डशेषः ॥ पाणिः । इति शमशब्दटीकायां रामाश्रमः ॥ उपचारः । इति राजनिर्घण्टः ॥ अन्तरिन्द्रियनिग्रहः । इति वेदान्तसारः ॥ अन्तःकरणसंयमः । इति भगवद्गीतादशमाध्यायस्य ४ श्लोकटीका- याम् श्रीधरस्वामी ॥ (यथा, गीतायाम् । १० । ४ । “बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ॥”) विक्षेपककर्म्मोपरमः । इति च तस्यैव ६ अध्या- यस्य ३ श्लोकटीकायां श्रीधरस्वामी ॥ (वाह्ये- न्द्रियनिग्रहः । यथा, भागवते । ३ । ३२ । ३३ । “सत्यं शौचं दया मौनंबुद्धिह्नीः श्रीर्यशःक्षमा । शमो दमो भगश्चेति यत्सङ्गाद्याति संक्षयम् ॥” सर्व्वकर्म्मनिवृत्तिः । यथा, गीतायाम् । ६ । ३ । “योगारूढस्य तस्यैव शमः कारणमुच्यते ॥” “शमः उपरमः सर्व्वकर्म्मभ्यो निवृत्तिः ।” इति शङ्करभाष्यम् ॥ शान्तरसस्य स्थायिभावः । यथा, साहित्यदर्पणे । ३ । २३८ । “शान्तः शमः स्थायिभाव उत्तमः प्रकृति- र्म्मतः ॥” निवृत्तिः । यथा, राजतरङ्गिण्याम् । २ । ५६ । “अभवन्निर्म्मलं व्योम देवीकृत्यैः सह क्रमात् । साकं भूपालशोकेन दुर्भिक्षञ्च शमं ययौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम पुं।

कामक्रोधाद्यभावः

समानार्थक:शमथ,शम,शान्ति

3।2।3।1।2

शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः। अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम¦ शान्तौ अक॰ शान्तीकरणे सक॰ दि॰ शमा॰ पर॰ सेट्। शाम्यति इरित् अशमत्--अशमीत्। उदित् क्त्वा वेट्। शान्तः। शमयति शामवति। [Page5083-b+ 38]

शम¦ आलोचने चु॰ उम॰ सक॰ सेट्। शामयति ते शम-यति ते अशीशमत् त।

शम¦ पु॰ शम--घञ्।

१ शान्तौ अन्तरिन्द्रिवदमने अमरः।

२ मोक्षे त्रिका॰

३ पाणौ रामाश्रमः।

३ उपचारे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम¦ m. (-मः)
1. Quiet of mind, stoicism, indifference, the absence of passion, as one of the qualities of the Ve4da4nti4 or follower of the Ve4da4nta doctrine; it is defined to be the exclusion of every idea not derived from the precepts of that philosophy, and is so far synonomous with abstract meditation on BRAHMA4, or God.
2. Quiet, tranquillity, rest, calm, (in general.)
3. Final happiness, emancipation from human existence.
4. Cure, convalescence, alleviation of pain or disease.
5. Abuse, imprecation, malediction.
6. The hand. E. शम् to be pacified or calm, aff. घञ्, and the vowel not made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमः [śamḥ], [शम्-घञ्]

Quiet, tranquillity, calmness; धृतिं न विन्दामि शमं च विष्णो Bg.11.24.

Rest, calm, repose, cessation.

Absence or restraint of passions, mental quietness, quietism; शमरते$मरतेजसि पार्थिवे R.9.4; Ki.1.1;16.48; Śi.2.94; Bg.1.4.

Allayment, mitigation, alleviation, satisfaction, pacification (of grief, thirst, hunger &c.); शममुपयातु ममापि चित्तदाहः U.6.8; शम- मेष्यति मम शोकः कथं नु वत्से Ś.4.21.

Peace; as in अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ Mb.12.1.27; शमोपन्यास Ve.5.

Final emancipation (from all worldly illusions and attachments).

The hand.

Cure of disease, convalescence.

Indifference, apathy. -Comp. -अन्तकः the god of love (a destroyer of mental tranquillity).-आत्मक a. calm, tranquil by nature. -उपन्यासः overtures of peace. -पर a. tranquil, quiet, stoical. -प्रधानa. in whom tranquillity or quietism predominates; शम- प्रधानेषु तपोधनेषु Ś.2.7. -व्यसनिन् a. dissolute from indifference. -शम a. enjoying perpetual tranquillity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम m. tranquillity , calmness , rest , equanimity , quietude or quietism , absence of passion , abstraction from eternal objects through intense meditation( शमंकृ, " to calm one's self " , " be tranquil ") Mn. MBh. etc.

शम m. peace , peace with( सा-र्धम्) MBh.

शम m. Quietism or Tranquillity (personified as a son of धर्मand husband of प्रा-प्ति) MBh.

शम m. tranquillization , pacification , allayment , alleviation , cessation , extinction MBh. Ka1v. etc.

शम m. absence of sexual passion or excitement , impotence Ta1n2d2Br.

शम m. alleviation or cure of disease , convalescence W.

शम m. final happiness , emancipation from all the illusions of existence L.

शम m. indifference , apathy Ra1jat.

शम m. the hand(See. शय) L.

शम m. imprecation , malediction( w.r. for शप) L.

शम m. N. of a king of the नन्दि-वेगs MBh.

शम m. of a son of अन्धकHariv.

शम m. of a son of धर्म-सूत्रBhP.

शम mfn. tame , domestic RV. i , 32 , 15 ; 33 , 15.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of धर्मसूत्र and father of Dyumat- sena. भा. IX. २२. ४८.
(II)--a son of क्रिया. Br. II. 9. ६०.
(III)--a son of आयु. Br. III. 3. २४.
(IV)--a Sukha god. Br. IV. 1. १९.
(V)--the regulation of senses on one's own account and on account of others. वा. ५९. ४७.
(VI)--a son of आप. वा. ६६. २३.
(VII)--a mukhya गण. वा. १००. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAMA I : Son of the Vasu called Aaḥ. Aaḥ had, besides Śama, three sons called Jyoti, Śānta and Muni. (Ādi Parva, Chapter 66, Verse 28).


_______________________________
*3rd word in right half of page 675 (+offset) in original book.

ŚAMA II : One of the three sons of Dharmadeva, the other two being called Kāma and Harṣa. Śama's wife was Prāpti. (Ādi Parva, Chapter 66, Verse 32).


_______________________________
*4th word in right half of page 675 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शम&oldid=438423" इत्यस्माद् प्रतिप्राप्तम्