शमक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमकः, त्रि, (शामयतीति । शम + णिच् + ण्वुल् । “नोदात्तोपदेशेति ।” ७ । ३ । ३४ । इति न दीर्घः ।) शान्तिकारकः । ञ्यन्तशमधातो- र्णकप्रत्ययेन निष्पन्नमेतत् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमक¦ mfn. (-कः-का-कं) Pacifier, pacificator, tranquillizing. E. शम् to be tranquil, ण्वुल् aff. of attributive agency.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमक mfn. (fr. Caus. ) pacifying , a pacifier , peace-maker Pa1n2. 7-3 , 34 Sch.

"https://sa.wiktionary.org/w/index.php?title=शमक&oldid=313660" इत्यस्माद् प्रतिप्राप्तम्