शमन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमनम्, क्ली, (शम + ल्युट् ।) यज्ञार्थपशुहननम् । इत्यमरः ॥ शान्तिः । इति मेदिनी ॥ (यथा, पाणिनौ । ५ । १ । ३८ । “वातस्य शमनं कोपनं वा ।” इति काशिका ॥) चर्व्वणम् । इति धरणिः ॥ हिंसा । इति हेमचन्द्रः ॥ (प्रतिसंहारः । यथा, मार्कर्कण्डेये । ७८ । १३ । “निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः । प्रसीद स्वेच्छया रूपं स्वतेजःशमनं कुरु ॥” निवारकः । यथा, तत्रैव देवीमाहात्म्ये । “दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम् ॥”)

शमनः, पुं, (शमयति पापिनां कर्म्म आलोचय- तीति । कर्त्तरि ल्युः ।) यमः । इत्यमरः ॥ मृग- भेदः । इति शब्दचन्द्रिका ॥ कलायः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमन पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

1।1।58।2।3

धर्मराजः पितृपतिः समवर्ती परेतराट्. कृतान्तो यमुनाभ्राता शमनो यमराड्यमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शमन पुं।

यज्ञार्थं_पशुहननम्

समानार्थक:परम्पराक,शमन,प्रोक्षण

2।7।26।1।2

परम्पराकं शमनं प्रोक्षणं च वधार्थकम्. वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते॥

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमन¦ पु॰ शमयति शम--णिच्--ल्यु। लोकार्ना पुण्यापुण्य-फलदातृत्वेन दण्डकारके

१ यमे अमरः। शम--णिच्-भावे ल्युट्।

२ शान्तीकरणे न॰।

३ यज्ञार्थपशुधाते अमरः

४ चर्वणे धरणिः

५ हिंसायां हेमच॰

६ मृगभेदे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमन¦ n. (-नं)
1. Killing animals for sacrifice, immolation.
2. Mental tranquillity, calmness, indifference.
3. Abuse, malediction.
4. Hurt, injury.
5. Chewing, swallowing.
6. The act of appeasing, soothing, consoling.
7. Cessation, end, destruction. m. (-नः)
1. YAMA, the ruler of Tartarus.
2. An antelope. f. (-नी) Night. E. शम् to be tranquil, aff. ल्युट् or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमन [śamana], a. (-नी f.) [शम् णिच् ल्यु ल्युट् वा] Quelling, allaying, subduing &c.

नम् Appeasing, allaying, soothing, conquering, alleviating, &c.

Calmness, tranquillity.

End, stop, cessation, destruction.

Hurting, injuring; destroying; सपत्नशमनम् Mb.3.85.11.

Killing animals for sacrifice, immolation.

Swallowing, chewing.

नः A kind of deer, an antelope.

N. of Yama, the god of death; शतशस्तत्र यवनाः शम- नातिथयो$भवन् Śiva B.14.94.

A kind of pea. -Comp. -स्वसृ f. 'Yama's sister', epithet of the river Yamunā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमन mf( ई)n. calming , tranquillizing , soothing , allaying , extinguishing , destroying Ka1tyS3r. MBh. etc.

शमन m. " settler , destroyer " , N. of यमDas3.

शमन m. a kind of antelope L.

शमन m. a kind of pea L.

शमन n. the act of calming , appeasing , allaying , tranquillization , pacification , extinction , destruction Kaus3. MBh. etc. killing , slaying , immolation Kaus3.

शमन n. chewing , swallowing L.

शमन n. a mode of sipping water (prob. for चमन) MW.

शमन n. malediction , reviling( w.r. for शपन) W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Vadha. वा. ६९. १३०.

"https://sa.wiktionary.org/w/index.php?title=शमन&oldid=438425" इत्यस्माद् प्रतिप्राप्तम्