शमनस्वसृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमनस्वसा, [ऋ] स्त्री, (शमनस्य यमस्य स्वसा ।) यमुना । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमनस्वसृ स्त्री।

यमुना

समानार्थक:कालिन्दी,सूर्यतनया,यमुना,शमनस्वसृ

1।10।32।1।4

कालिन्दी सूर्यतनया यमुना शमनस्वसा। रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमनस्वसृ¦ स्त्री

६ त॰। यमुनायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमनस्वसृ¦ f. (-सा) YAMUNA4, the personified river. E. शमन YAMA and स्वसृ the sister.

"https://sa.wiktionary.org/w/index.php?title=शमनस्वसृ&oldid=313719" इत्यस्माद् प्रतिप्राप्तम्