शमल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमलम्, क्ली, (शम + “शाकशम्योर्नित् ।” उणा० १ ॥ १११ । इति कलः ।) विष्ठा । इत्यमरः ॥ पापम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, भागवते । २ । ७ । ३ । “ऊचे ययात्मशमलं गुणसङ्गपङ्कम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमल नपुं।

पुरीषम्

समानार्थक:उच्चार,अवस्कर,शमल,शकृत्,पुरीष,गूथ,वर्चस्क,विष्ठा,विश्,वर्च

2।6।67।3।5

सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम्. नासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम्. मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमल¦ न॰ शम--कलच्।

१ विष्ठायाम् अमरः।

२ पापे संक्षिप्त॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमल¦ n. (-लं)
1. Fæces, ordure.
2. Sin, impurity. E. शम् to be quiet, Una4di aff. कलच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमलम् [śamalam], [शम्-कलच् Uṇ.1.13]

Feces, ordure, excrement.

Impurity, sediment.

Sin, moral impurity; आशंसमानः शमलं गङ्गायां दुःखितो$पतत् Bhāg.1.13.32.

A calamity, misfortune. a. sinful; साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुः Bhāg.1.16.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमल n. ( Un2. i , iii ) impurity , sin , blemish , fault , harm AV. TS. Ka1t2h. Kaus3. BhP.

शमल n. feces , ordure L.

"https://sa.wiktionary.org/w/index.php?title=शमल&oldid=504791" इत्यस्माद् प्रतिप्राप्तम्