सामग्री पर जाएँ

शमि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमिः, स्त्री, शिम्बा । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमि(मी)¦ स्त्री शम--इन् वा ङीप्। (शां व)

१ वृक्षभेदे
“शमी तिक्ता कटुः शीता कषाया रेचनी सघुः। कम्प-कासश्रमश्वासकुष्टार्शःकृमिजित् स्मृता” मावप्र॰।

२ शिम्बायाच्च (शुं टि) हेमच॰।

३ बाङ्खजौ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमि¦ f. (-मिः or मी) A legume or pod. f. (-मी)
1. The Sami tree, (Acacia suma, Rox.)
2. A shrub, (Serratula anthelmintica.) E. शम् to pacify, (sickness,) aff. इन्, ङीष् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमि n. labour , toil , work , effort RV. AV.

शमि f. a legume , pod( v.l. शिमि) L.

शमि f. the शमीtree(See. below)

शमि m. N. of a son of अन्धकHariv.

शमि m. of a son of उशीनरBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of उशीनर. भा. IX. २३. 3. [page३-384+ २४]
(II)--a son of शोणाश्व (शूर-ब्र्। प्।) and father of प्रतिक्षत्र. M. ४४. ७९-80; Br. III. ७१. १३८.
(III)--a son of the daughter of the काशि king and Satyaka. वा. ९६. ११५.
(IV)--a name of वासुदेव. वा. ९६. १७२.
"https://sa.wiktionary.org/w/index.php?title=शमि&oldid=438426" इत्यस्माद् प्रतिप्राप्तम्