शम्ब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) शम्बति । इति दुर्गादासः ॥

शम्बः, पुं, (शम् + “शमेर्व्वन् ।” उणा० ४ । ९४ । इति वन् । यद्वा, शमस्त्यस्येति । शं + “कंशंभ्यां वभयुस्तितुतयसः ।” ५ । ६ । १३८ । इति वः ।) वज्रम् । (यथा, ऋग्वेदे । १० । ४२ । ७ । “उग्रो यः शम्बः पुरुहूत तेन ।” “शम्ब इति वज्रनाम ।” इति तद्भाष्ये सायणः ॥) मुषलाग्रस्थलोहमण्डलकम् । इति मेदिनी ॥ लौहकाञ्ची । इति हेमचन्द्रः ॥ अनुलोमकर्ष- णम् । इति शम्बाकृतशब्दटीकायां भरतः ॥ दरिद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥ भाग्य- वति, त्रि । इति रामाश्रमः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब पुं।

इन्द्रस्य_वज्रायुधम्

समानार्थक:ह्रादिनी,वज्र,कुलिश,भिदुर,पवि,शतकोटि,स्वरु,शम्ब,दम्भोलि,अशनि,गो,ह्लादिनी

1।1।47।2।3

ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः। शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

वैशिष्ट्यवत् : वज्रध्वनिः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। शम्बति अशम्बीत्। [Page5084-a+ 38]

शम्ब¦ पु॰ शम्ब--अच्।

१ वज्रे

२ मूसलाग्रस्थितलौहे मेदि॰।

२ लौहकाञ्च्यां हेलच॰।

४ अनुलोमकर्षणे भरतः।

५ दरिद्रे च संक्षिप्तसा॰

६ भाग्यबति त्रि॰ रामाश्रमः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब¦ mfn. (-म्बः-म्बा-म्बं)
1. Happy, fortunate.
2. Poor, indigent. m. (-म्बः)
1. INDRA'S thunderbolt.
2. The iron head of a pestle.
3. An iron chain worn round the loins.
4. The second ploughing of a field. E. शम् happiness, and ब possessive aff.; or शम्ब् to accumulate, aff. अच्; it is also read सव, शंव, and सम्ब |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब [śamba] म्भ [mbha] , (म्भ) a. [शम्ब्-अच्]

Happy, fortunate.

Poor, unfortunate.

म्बः, (म्भः) The thunderbolt of Indra.

The iron head of a pestle.

An iron chain worn round the loins.

Ploughing 'with the grain' or in the regular direction.

The second ploughing of a field.

A particular measure of length. (शम्बाककृ means 'to plough twice'; त्वया शम्बाकृतं क्षतम् N.2.83, doubly pierced). -Comp. -पाणिः N. of Indra (having a thunderbolt in his hand); कण्ठेकालेन कैलासः स मेरुः शम्ब- पाणिना Śiva B.1.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब m. (derivation doubtful) a weapon used by इन्द्र( accord. to some " इन्द्र's thunderbolt " , but See. शम्बिन्) RV. x , 42 , 7 (= वज्रNaigh. iv , 2 )

शम्ब m. the iron head of a pestle L.

शम्ब m. an iron chain worn round the loins W.

शम्ब m. a partic. measure of length L.

शम्ब m. ploughing in the regular direction(= अनुलोम-कर्षण) L.

शम्ब m. the second ploughing of a field W.

शम्ब m. N. of an असुर(See. शम्बर) TBr. Sch.

शम्ब mfn. happy , fortunate L. (See. शं-वत्, p. 1054 , col. 2)

शम्ब mfn. poor (?) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a दानव with मनुष्य dharma. वा. ६८. १५. [page३-385+ ३३]

"https://sa.wiktionary.org/w/index.php?title=शम्ब&oldid=438434" इत्यस्माद् प्रतिप्राप्तम्