शम्बल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बलः, पुं, क्ली, कूलम् । पाथेयम् । मत्सरः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बल¦ पु॰ न॰ शम्ब--कलच्।

१ कूले

२ प्राथेये

३ मत्सरे च मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बल¦ mn. (-लः-लं)
1. Provender for a journey, stock for travelling expences.
2. A bank, a shore.
3. Envy, impatience or dislike of another's success. f. (-ली) A procuress, a bawd. E. शम्ब् to go, to collect, कलच् aff.; also शवल, and सम्बल or संवल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बलः [śambalḥ] लम् [lam], लम् [शम्ब्-कलच् Uṇ.1.15]

A bank, shore.

Provisions for a journey, viaticum.

Envy, jealousy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बल m. n. (also -written सम्बल, or सं-वलSee. )provender or provisions for a journey , stock for travelling Ka1v. Ka1ran2d2.

शम्बल m. " a bank , shore " or " a race , family "( कूलor कुल) L.

शम्बल m. envy , jealousy L.

"https://sa.wiktionary.org/w/index.php?title=शम्बल&oldid=314227" इत्यस्माद् प्रतिप्राप्तम्