शम्बुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बुकः, पुं, (शम्बु + स्वार्थे कन् ।) सृम्बुकः । यथा, “शम्बूकः शम्बुको ज्ञेयः पूर्ब्बः कान्तस्तु सर्व्वदा । ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥” इति हड्डचन्द्रः । इत्यमरटीकायां भरतः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बुक¦ m. (-कः) A bivalve-shell: see शम्बूक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्बुक m. (See. below and शाम्बुक)a bivalve shell L.

शम्बुक m. a partic. noxious insect Sus3r.

शम्बुक m. N. of a शूद्रMBh. ( B. जम्बुक) Ragh. ( v.l. कञ्चुक)

शम्बुक m. of a poet Subh.

"https://sa.wiktionary.org/w/index.php?title=शम्बुक&oldid=314265" इत्यस्माद् प्रतिप्राप्तम्