शम्ब्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब्¦ r. 1st cl. (शम्बति) To go. r. 10th cl. (शम्बयति-ते) To accumulate, to collect or heap together.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब् [śamb], I. 1 P. (शम्बति) To go, move. -II. 1 P. (शम्बयति) To collect, heap together.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्ब् cl.1 P. शम्बति, to go Dha1tup. xi , 29 ( Vop. ); cl.10 P. शम्बयति, to collect ib. xxxii , 21 ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=शम्ब्&oldid=314311" इत्यस्माद् प्रतिप्राप्तम्