शम्भु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्भुः, पुं, (शं मङ्गलं भवत्यस्मादिति । शम् + “मितद्र्वादिभ्य उपसंख्यानम् ।” ३ । २ । १८० । इत्यस्य वार्त्तिकोक्त्या डुः ।) शिवः । इत्यमरः ॥ (यथा, भागवते । ४ । ७ । ५७ । “एतद्भगवतः शम्भोः कर्म्मदक्षाध्वरद्रुहः । श्रुतं भागवतात् शिष्यादुद्धवान्मे बृहस्पतेः ॥” एकादशरुद्राणामन्यतमः । यथा, विष्णुपुराणे । १ । ५ । १२३ -- १२४ । “हरश्च बहुरूपश्च त्र्यम्बकश्चापराजतः । वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा ॥ मृगव्याधश्च शर्व्वश्च कपाली च महामुने । एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः ॥) ब्रह्मा । (यथा, महाभारते । १ । ६४ । ४५ । “तामुवाच महाराज भूमिं भूमिपतिः प्रभुः । प्रभवः सर्व्वभूतानामीशः शम्भुः प्रजापतिः ॥”) बुद्धः । इति मेदिनी ॥ विष्णुः । इति हलायुधः ॥ (यथा, महाभारते । १२ । ४३ । ७ । “त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च ॥”) सिद्धः । इति शब्दरत्नावली ॥ श्वेतार्कः । इति चन्द्रिका ॥ (अग्निः । यथा, महाभारते । ३ । २२० । ५ । “शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः । आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥” सुखस्य भावयितरि, त्रि । यथा, ऋग्वेदे । १ । ४६ । १३ । “मनुष्वच्छम्भू आगतम् ॥” “हे शम्भू सुखस्य भावयितारौ ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्भु पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।30।1।1

शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

शम्भु पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

3।3।135।1।2

स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ। कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्भु¦ पु॰ शम् + मू--डु।

१ महादेले अमरः।

२ ब्रह्मणि

३ वृद्धेमेदि॰

४ विष्णौ हला॰

५ सिद्धे शब्दर॰।

६ श्वेतार्केशब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्भु¦ m. (-म्भुः)
1. S4IVA.
2. BRAHMA
4.
3. A Jaina sanctified teacher.
4. A Sid'dha, a demi-divine being.
5. A sage, a venerable man.
6. A kind of Asclepias. E. शम् auspicious particle, भू to be, डु aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्भु/ शम्--भु See. शम्भु, p.1055.

शम्भु mfn. being or existing for happiness or welfare , granting or causing happiness , beneficent , benevolent , helpful , kind RV. AV. Br. S3rS.

शम्भु m. N. of शिवMBh. Ka1v. etc.

शम्भु m. of ब्रह्माMBh. Hariv.

शम्भु m. of a partic. अग्निMBh.

शम्भु m. of विष्णुL.

शम्भु m. of a son of विष्णुMBh.

शम्भु m. of इन्द्रin the 10th मन्वन्तरBhP.

शम्भु m. of one of the 11 रुद्रs MBh. Hariv. VP.

शम्भु m. of a king of the दैत्यs R.

शम्भु m. of an अर्हत्L.

शम्भु m. of a सिद्धL.

शम्भु m. of a king MBh. ( v.l. शन्कु)

शम्भु m. of a son of शुकHariv.

शम्भु m. of a son of अम्बरीषBhP.

शम्भु m. (also with भट्ट)of various authors and other men Cat.

शम्भु m. a kind of Asclepias L.

शम्भु m. a kind of metre Col.

शम्भु f. N. of the wife of ध्रुवHariv. VP.

शम्भु for शम्-भु, शम्-भूetc. See. cols. 1 , 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the Indra of the epoch of the Tenth Manu, and a friend of विष्वक्सेन. भा. VIII. १३. २२-23.
(II)--a son of अम्बरीष. भा. IX. 6. 1.
(III)--a name of शिव. भा. X. 4. ३६; Br. III. १०. ४८; M. १५४. ४३८; १७१. ३८.
(IV)--father of राजाज and Goma. Br. III. 5. ४०.
(V)--a son of पीवरी and शुक. Br. III. 8. ९३; १०. ८१; M. १५. १०; वा. ७३. ३०.
(VI)--one of the eleven Rudras; फलकम्:F1:  M. १५३. १९; १७१. ३८; Vi. I. १५. १२२.फलकम्:/F had the Ganga in his plaited hair for more than १०० years. फलकम्:F2:  Ib. II. 8. ११५; V. ३२. ११; ३३. 4.फलकम्:/F
(VII)--a son of Virocana; had six sons. वा. ६७. ७६, ८१.
(VIII)--a son of Bhavya. Vi. I. १३. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAMBHU I : Dhruva's wife. The couple had two sons called Śiṣṭi and Bhavya. (Viṣṇu Purāṇa, Part 1, Chapter 13).


_______________________________
*2nd word in right half of page 678 (+offset) in original book.

ŚAMBHU II : Grandson of Tvaṣṭā, son of Kaśyapa by Surabhi. Tvaṣṭā had a son called Viśvarūpa who begot fourteen sons of whom Hara, Bahurūpa, Tryambaka, Aparājita, Vṛṣākapi, Śambhu, Kapardī, Raivata, Mṛgavyādha, Sarpa and Kapālī these eleven sons of Viśvarūpa form the Ekādaśarudras. (Agni Purāṇa, Chapter 18).


_______________________________
*3rd word in right half of page 678 (+offset) in original book.

ŚAMBHU III : One of the three sons of Ambarīṣa, the other two being Virūpa and Ketumān. (Bhāgavata, 9th Skandha). Śambhu never tasted meat in his life. (Anuśāsana Parva, Chapter 115, Verse 66).


_______________________________
*4th word in right half of page 678 (+offset) in original book.

ŚAMBHU IV : A Rākṣasa, the son of Vidyujjihva by Śūrpaṇakhā. Śambhu, who was engaged in tapas in Daṇḍaka forest when Śrī Rāma visited the forest was attracted by the beauty of Sītā and transformed himself into a tree to enjoy her beauty with his eyes. Lakṣmaṇa, who was felling down trees to build an āśrama felled this tree also, which disappeared immediately leaving behind the dead body of a Rākṣasa. It was the corpse of the Rākṣasa and Rāma comforted Sītā and Lakṣmaṇa by revealing the fact to them. (Kamba Rāmāyaṇa. Araṇyakāṇḍa).

Uttara Rāmāyaṇa contains a story of how Devavatī (or Vedavatī) daughter of Kuśadhvaja once cursed Śambhu. Devavatī was born from the mouth of Kuśadhvaja (son of Bṛhaspati) while he was learning the Vedas. Śambhu wanted to marry the child when she was grown up, but Kuśadhvaja did not consent to it, and Śambhu, in retaliation, killed Kuśadhvaja in his sleep. Next morning Devavatī awoke from sleep to see the dead body of her father. She cursed Śambhu. Her curse was a contributory cause for the death of Śambhu by Lakṣmaṇa.


_______________________________
*5th word in right half of page 678 (+offset) in original book.

ŚAMBHU V : An agni, which occupies a status equal to that of a brahmin well-versed in the Vedas. (Vana Parva, Chapter 221, Verse 5).


_______________________________
*6th word in right half of page 678 (+offset) in original book.

ŚAMBHU VI : A son born to Śrī Kṛṣṇa by Rukmiṇī- devī. (Anuśāsana Parva, Chapter 14, Verse 33).


_______________________________
*7th word in right half of page 678 (+offset) in original book.

ŚAMBHU VII : A King of the Bharata dynasty. He was one of the eighty sons of Ugrasena. (Bhāgavata, 9th Skandha).


_______________________________
*8th word in right half of page 678 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शम्भु&oldid=504795" इत्यस्माद् प्रतिप्राप्तम्