शय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयः, पुं, (शेते सर्व्वमस्मिन्निति प्रायो वस्तुनः करा- धीनत्वात् । शी + पुंसीति घः ।) हस्तः । इत्य- मरः ॥ शय्या । सर्पः । इति मेदिनी ॥ निद्रा । पणः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय पुं।

हस्तः

समानार्थक:पञ्चशाख,शय,पाणि,हस्त,कर

2।6।81।2।2

मणीबन्धादाकनिष्ठं करस्य करभो बहिः। पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी॥

अवयव : करबहिर्भागः,अङ्गुष्ठसमीपाङ्गुली,अङ्गुली,प्रथमाङ्गुली,तर्जनी,मध्याङ्गुली,कनिष्ठिकासमीपवर्त्यङ्गुली,कनिष्ठाङ्गुली,वामदक्षिणपाण्यौ_मिलितविस्तृताङ्गुली,विस्तृतकरः,मुद्रिताङ्गुली

 : तर्जनीसहिताङ्गुष्ठविस्तृतहस्तः, मध्यमासहिताङ्गुष्ठविस्तृतहस्तः, अनामिकासहिताङ्गुष्ठविस्तृतहस्तः, कनिष्ठासहिताङ्गुष्टविस्तृतः, विस्तृताङ्गुलपाणिः, अञ्जलिः, बद्धमुष्टिहस्तः, कनिष्ठिकायुक्तबद्धमुष्टिहस्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय¦ पु॰ शी--अच्।

१ हस्ते अमरः।

२ सर्पे

३ शय्यायां मेदि॰

४ निद्रायां

५ पणे च विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय¦ mfn. (-यः-या or यी-यं) Asleep, sleeping. m. (-यः)
1. A hand.
2. A snake, (Boa constrictor.)
3. Sleep, sleeping.
4. A bed, a couch.
5. Abuse, imprecation. E. शी to sleep, aff. घ, टच् or अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय [śaya], a. (-या, -यी f.) [शी-अच्] Lying down, sleep ing (usually at the end of comp.); रात्रिजागरपरो दिवाशयः R.19.34; so उत्तानशय, पार्श्वशय, वृक्षेशय, विलेशय &c.

यः Sleep.

A bed, couch; मायाशये शयाना मे नाद्यापि पुन- रुत्थिताः Bhāg.1.13.41.

A hand; सुन्दरीभिः शयाम्भोज- संवाहितपदं पुनः Śiva B.2.91; तदूरुकाण्डे सविलासमर्पितः शयः शयानेन सहानयामुना Rām. ch.2.49; also used as a measure of length.

A snake, especially the boa.

Abuse, imprecation, curse.

A stake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय mf( आ)n. (fr. 1. शी)lying , sleeping , resting , abiding( ifc. after adv. or subst. in loc. case or sense ; See. अधः-श्, कुशे-श्, गिरि-श्etc. )

शय m. sleep , sleeping Dha1tup. xxiv , 60 (See. दिवा-श्)

शय m. a bed , couch(See. वीर-श्)

शय m. a snake( accord. to some , the boa constrictor) L.

शय m. a lizard , chameleon L.

शय m. the hand(= हस्त, also as a measure of length) VarBr2S. Naish. Ka1tyS3r. Sch.

शय m. = पणL.

शय m. abuse , imprecation L. (prob. w.r. for शप)

शय m. pl. N. of a people MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय पु.
एक माप का नाम = एक अरत्नि, मा.श्रौ.सू. 1०.1.1.4; 1.7.1.3; (दर्शपूर्णमासार्थ वेदि के लिए रस्सी 6 अरत्नि = 144 अङ्गुल की होती है); वि. (एक) आरक्षित (दिन), आप.श्रौ.सू. 21.15.9,14; गवामयन में प्रायणीय के बाद जोड़े गये दो दिन आरक्षित दिन कहलाते हैं।

"https://sa.wiktionary.org/w/index.php?title=शय&oldid=504797" इत्यस्माद् प्रतिप्राप्तम्