शयान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयान¦ mfn. (-नः-ना-नं) Sleeping, asleep. E. शी to sleep, शानच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयानः [śayānḥ] शयानकः [śayānakḥ], शयानकः 1 A chameleon.

A kind of snake, the boa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयान mfn. lying down , resting , sleeping Mn. MBh. etc.

शयान m. a lizard , chameleon L.

"https://sa.wiktionary.org/w/index.php?title=शयान&oldid=314813" इत्यस्माद् प्रतिप्राप्तम्