शरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरणम्, क्ली, (शृणाति दुःखमनेनेति । शॄ + ल्युट् ।) गृहम् । (यथा, महाभारते । १ । १०६ । ४ । “ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥”) रक्षिता । इत्यमरः ॥ (यथा, वैवाग्यशतके । ९१ । “त्यज संसारमसारं भज शरणं पार्व्वतीरमणम् । विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेश- कम् ॥”) रक्षणम् । वधः । इति मेदिनी ॥ घातकः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरण नपुं।

रक्षिता

समानार्थक:शरण

3।3।53।1।1

शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च। विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शरण नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

3।3।53।1।1

शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च। विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरण¦ न॰ शॄ--ल्युट्।

१ गृहे

२ रक्षके अमरः।

३ रक्षणे

४ बधे[Page5086-a+ 38] मेदि॰।

५ घातके शब्दच॰।

६ प्रसारण्यां स्त्री शब्दर॰ टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरण¦ n. (-णं)
1. A house.
2. A preserver, a protector, what or who protects or preserves.
3. Preservation, protection, defence.
4. Killing, slaying. f. (-णी) A plant, (Celtis.) E. श to injure, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरण [śaraṇa], a. See शरण्य; शरणान्यशरण्यानि आश्रमाणि कृतानि नः Rām.7.6.5.

शरणम् [śaraṇam], [शॄ-ल्युट्]

Protection, help, succour, defence; भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने R.14.64; V.1.3; U.4.23.

Refuge, shelter; तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् Ku.3.8; Pt.2.

A place of refuge, resort, asylum (applied to persons also); सुरासुरस्य जगतः शरणम् Ki.18.22; संतप्तानां त्वमसि शरणम् Me.7; शरणं गम्-इ-या &c. 'to go to for protection, take shelter with, to submit to'; यामि हे कमिह शरणं Gīt. 7.

A sanctuary, closet, an apartment; अग्निशरणमार्ग- मादेशय Ś.5; अतो$ग्निहोत्रशरणादग्निमाधायात्मानमुद्दीपयामः Nāg. 5; Bhāg.7.12.2.

An abode, a house, habitation; शरणमपि समिद्भिः शुष्यमाणाभिराभिः Mu.3.15; Bk.6.9; Ve.5.26.

Lair, resting-place.

Injuring, killing. -Comp. -अर्थिन् a., -एषिन् a.

seeking refuge or protection; इतश्च शरणार्थिनः शिखरिणां गणाः शेरते Bh.2. 76.

unfortunate. -आगत, -आपन्न a. gone to for refuge or protection, taking shelter with, fugitive.-आगतिः approach for protection. -आलयः a place of refuge, asylum. -उन्मुख a. looking up to for protection; असौ शरण्यः शरणोन्मुखानाम् R.6.21. -द, -प्रद a. affording protection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरण m. (for 2. See. p. 1057 , col. 1) one of the arrows of काम-देवCat.

शरण n. falling asunder , bursting , falling in Vop.

शरण n. killing , slaying L.

शरण n. what slays or injures MW.

शरण mfn. (fr. शृfor श्रि; for 1. See. p.1056) protecting , guarding , defending RV. AV.

शरण m. N. of a serpent-demon MBh.

शरण m. of a poet Gi1t. (See. -देव)

शरण m. of a king Buddh.

शरण f( आand ई). N. of various plants etc. (prob. w.r. for सरणा, णीSee. )

शरण n. ( ifc. f( आ). ) , shelter , place of shelter or refuge or rest , hut , house , habitation , abode , lair (of an animal) , home , asylum RV. etc.

शरण n. refuge , protection , refuge with( शरणंगम्or याor इetc. , " to go to any one for protection , seek refuge with " [acc. or gen. ] ; often ifc. ) Mn. MBh. etc.

शरण n. water L.

शरण n. (with इन्द्रस्य)N. of a सामन्A1rshBr. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaraṇa : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the snake sacrifice of Janamejaya; some snakes of this family were dark-red, others white; all were ferocious, of huge shape and having excess of poison (viṣolbaṇa) 1. 52. 6, 4.


_______________________________
*8th word in right half of page p60_mci (+offset) in original book.

previous page p59_mci .......... next page p61_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaraṇa : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the snake sacrifice of Janamejaya; some snakes of this family were dark-red, others white; all were ferocious, of huge shape and having excess of poison (viṣolbaṇa) 1. 52. 6, 4.


_______________________________
*8th word in right half of page p60_mci (+offset) in original book.

previous page p59_mci .......... next page p61_mci

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरण न.
शाला, मण्डप, आप.श्रौ.सू. 5.4.1.2 (उदीचीनवंशं शरणं करोति); उत्तर की ओर उन्मुख बाँस की धरन वाला; इसके मध्य धरन के नीचे गार्हपत्य की स्थिति होती है। इसका (शरण का) प्रयोग अध्वर्यु आधेय में करता है।

"https://sa.wiktionary.org/w/index.php?title=शरण&oldid=504802" इत्यस्माद् प्रतिप्राप्तम्