शरणार्थी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरणार्थी, [न्] त्रि, (शरणं अर्थयते इति । अर्थ + णिनिः ।) शरणागतः । इति हेम- चन्द्रः ॥ (यथा, महाभारते । १ । १६२ । १० । “आगतस्य गृहं त्यागस्तथैव शरणार्थिनः । याचमानस्य च वधो नृशंसो गर्हितो बुधैः ॥”)

"https://sa.wiktionary.org/w/index.php?title=शरणार्थी&oldid=504803" इत्यस्माद् प्रतिप्राप्तम्