शरधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरधिः, पुं, (शरा धीयन्तेऽस्मिन्निति । शर + धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।) तूणः । इति हेमचन्द्रः ॥ (यथा, राजेन्द्रकर्णपूरे । ३३ । “धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो माधवं कामः केरवबान्धवोदयधिया धुन्वन् धनु- र्धावति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरधि¦ पु॰ शरा धीयन्तेऽत्र धा--आधारे कि। तूणे हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरधि¦ m. (-धिः) A quiver. E. शर an arrow, धा to have or contain, aff. कि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरधि/ शर--धि m. an -ararrow-case , quiver Vikr. Kuval.

"https://sa.wiktionary.org/w/index.php?title=शरधि&oldid=315584" इत्यस्माद् प्रतिप्राप्तम्