सामग्री पर जाएँ

शरारु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरारुः, त्रि, (शृणातीति । शॄ + “शॄवन्द्यो- रारुः ।” ३ । २ । १७३ । इति आरुः ।) हिंस्रः इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरारु वि।

हिंसाशीलः

समानार्थक:शरारु,घातुक,हिंस्र,बीभत्स

3।1।28।2।1

लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके। शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः॥

वैशिष्ट्यवत् : हिंसा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरारु¦ त्रि॰ शॄ--आरु। हिंस्रे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरारु¦ mfn. (-रुः-रुः-रु) Mischievous, noxious, hurtful. E. शृ to hurt, आरु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरारु [śarāru], a. Noxious, hurtful, injurious. -रुः A mischievous animal; शरारुचक्रचारभीषणायां महाटव्याम् Dk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरारु mfn. injurious , noxious RV. Nir. Hcar. S3is3.

शरारु m. any mischievous creature MW.

शरारु See. p. 1056 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=शरारु&oldid=316181" इत्यस्माद् प्रतिप्राप्तम्