शरासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरासनम्, क्ली, (शरा अस्यन्ते क्षिप्यन्तेऽनेनेति । अस + करणे ल्युट् ।) धनुः । इत्यमरः ॥ (यथा, रघुः । ३ । ५२ । “स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ॥” पुं, धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महा- भारते । १ । ११७ । ४ । “चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरा- सनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरासन नपुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।1।4

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरासन¦ पु॰ शराः अस्यन्तेऽनेन अस--ल्युट्।

१ धनुषिअमरः। शराणामासनम्।

२ तूणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरासन¦ n. (-नं)
1. A bow.
2. Shooting arrows. E. शर, अस् to throw, aff. ल्युट् |

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚARĀSANA : See under Citraśarāsana.


_______________________________
*6th word in right half of page 694 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शरासन&oldid=504809" इत्यस्माद् प्रतिप्राप्तम्