शरीरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरक¦ पु॰ शरीरं कायति आत्मत्वेनाभिमन्यते कै--क। जीवे। स्वार्थे वुञ्। शारीरकोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरक¦ n. (-कं)
1. A small or delicate body.
2. The body. E. शरीर, and कन् diminutive, or pleonastic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरकम् [śarīrakam], 1 The body.

A small body. -कः The soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरक n. a small or tiny body S3is3.

शरीरक n. a wretched b Pan5cat. Ka1d. Katha1s. etc.

शरीरक n. ( mc. for शरीर)

शरीरक mf( इका)n. ifc. the body Ya1jn5. Hcat.

शरीरक m. the soul A.

"https://sa.wiktionary.org/w/index.php?title=शरीरक&oldid=316337" इत्यस्माद् प्रतिप्राप्तम्