शरीरिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरी [न्] पुं, (शरीरमस्यास्तीति । शरीर + इनिः ।) शरीरविशिष्टः । तत्पर्य्यायः । “भवोद्भवौ च प्राणी तु शरीरिजन्युजन्तवः । प्राणभृच्चेतनो जन्मी चित्तन्तु हृदयं मनः ॥” इति जटाधरः ॥ शरीरिलक्षणं यथा, -- “गर्माशयगतं शुक्रमार्त्तवं जीवसंज्ञकः । प्रकृतिः सविकारा च तत् सर्व्वं गर्भसंज्ञकम् ॥ कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । भवेत्तदा स मुनिभिः शरीरीति निगद्यते ॥” अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः । “तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः । मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ॥ आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः । तस्यान्तर्मस्तुलुङ्गश्च ललाटभ्रूयुगं तथा ॥ नेत्रद्वयं तयोरन्तर्व्वर्त्तते द्बे कणीनिके । दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनि ॥ पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छस्कुलीद्बयम् । पाणिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ॥ ओष्ठाधरौ च सृक्कण्यौ मुखं तालु हनुद्वयम् । दन्ताश्च दन्तवेष्टाश्च रसना चिवुकं गलः ॥ द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्य्यते । तृतीयं बाहुयुगलं तदुपाङ्गान्यथो ब्रुवे ॥ तस्योपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः । कफोणियुग्मं तदधः प्रकोष्ठयुगलं तथा ॥ मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश । नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः ॥ चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ व्रुवे । स्तनौ पुंसस्तथा नार्य्या विशेष उभयोरयम् ॥ यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ । गर्भवत्याः प्रसूतायास्तावेतौ क्षीरपूरितौ ॥ हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम् । जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ॥ आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम् । अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन् पुं।

प्राणी

समानार्थक:प्राणिन्,चेतन,जन्मिन्,जन्तु,जन्यु,शरीरिन्,भूत

1।4।30।2।6

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्यवत् : जननम्

 : नरकस्थप्राणी, मनुष्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन्¦ पु॰ शरीरमात्माभिमानाश्रयत्वेनास्त्यस्य इनि। जीवे जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन्¦ mfn. (-रि-रिणी-रि) Embodied, corporeal, having body. m. (-री) An animal or sentiment being. n. (-रि) Life or soul connected with the body, or incorporate. E. शरीर the body and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन् [śarīrin], a. (-णी f.)

Embodied, corporeal, incarnate; परलोकं नयत्याशु भास्वन्तं खशरीरिणम् Ms.4.243; करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथैव वनमेति जानकी U.3.4; भावाविव शरीरिणौ M.1.1.

Living. -m.

Anything endowed with a body (whether animate or inanimate); शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव Ku.1.23; मरणं प्रकृतिः शरीरिणाम् R.8.87,43.

A sentient being.

A man.

The soul (clad with the body); स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा R.8.89; अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः Bg.2.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन् mfn. having a body , embodied , corporeal Mn. Ka1v. etc.

शरीरिन् mfn. ( ifc. )having anything as a body Mn. iv , 243 (See. ख-स्)

शरीरिन् mfn. covered with bodies MBh.

शरीरिन् mfn. ( ifc. )exercising one's own -bbodies BhP.

शरीरिन् mfn. living MW.

शरीरिन् m. an embodied being , creature , ( esp. ) a man Mn. Ya1jn5. MBh. etc.

शरीरिन् m. the soul Bhag. Ragh. etc. ( n. W. )

शरीरिन् m. an embodied spirit MW.

"https://sa.wiktionary.org/w/index.php?title=शरीरिन्&oldid=316740" इत्यस्माद् प्रतिप्राप्तम्