शरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरुः, पुं, (शॄ हिंसायाम् + “शॄस्वृस्निहित्रप्य- सीति ।” उणा० १ । ११ । इति उः ।) क्रोधः । वज्रम् । इति मेदिनी ॥ बाणः । इति हेम- चन्द्रः ॥ आयुधम् । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥ (हिंसा । यथा, ऋग्वेदे । ६ । २७ । ६ । “वृचीवन्तः शरवे पत्यमानाः ।” “शरवे हिंसायै ।” इति तद्भाष्ये सायणः ॥ गन्धर्व्वविशेषः । यथा, महाभारते । १ । १२३ । ५५ । “विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा ॥” हिंसके, त्रि । यथा, तत्रैव । ७ । ७१ । १ । “दिवा नक्तं शरुमस्मद्युयोतम् ॥” “शरुं हिंसकम् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरु¦ पु॰ शॄ--उन्।

१ क्रोधे

२ वज्रे मेदि॰।

३ वाणे हेमच॰।

४ आयुधे च संक्षिप्तसा॰। [Page5088-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरु¦ m. (-रुः)
1. Passion, anger.
2. The thunderbolt of INDRA.
3. An arrow.
4. Any weapon. E. शॄ to injure, Una4di aff. उन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरुः [śaruḥ], 1 An arrow.

A weapon.

The thunderbolt of Indra.

Anger, passion.

Practice of archery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरु m. or (more frequently) f. a missile , dart , arrow AV.

शरु m. any missile weapon ( esp. the thunderbolt of इन्द्रand weapon of the मरुत्s ; f. also that weapon personified) RV.

शरु m. a partridge L.

शरु m. anger , passion L.

शरु m. N. of विष्णुL.

शरु m. of a देव-गन्धर्वMBh. ; of a son of वसु-देवMW. [ cf. Goth. hairus.]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚARU : A Devagandharva. He participated in the birth- day celebrations of Arjuna. (Ādi Parva, Chapter 122, Verse 58).


_______________________________
*7th word in right half of page 698 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaru denotes in the Rigveda[१] and Atharvaveda[२] a missile weapon, often certainly an ‘arrow,’[३] but perhaps sometimes a ‘dart’ or ‘spear.’[४]

  1. i. 100, 18;
    172, 2;
    186, 9;
    ii. 12, 10;
    iv. 3, 7;
    28, 3, etc.
  2. i. 2, 3;
    19, 2;
    vi. 65, 2;
    xii. 2, 47.
  3. E.g., Rv. x. 125, 6;
    and x. 87, 6.
  4. Perhaps Rv. iv. 3, 7, where bṛhatī is applied to it, and where ‘lance’ seems the best sense, the use being metaphorical.

    Cf. Schrader, Prehistoric Antiquities, 223;
    Zimmer, Altindisches Leben, 301.
"https://sa.wiktionary.org/w/index.php?title=शरु&oldid=474733" इत्यस्माद् प्रतिप्राप्तम्