शर्ब्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्ब् [śarb], 1 P. (शर्बति)

To go.

To injure, kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्ब् (See. शर्व्, शम्ब्, सम्ब्, सर्ब्, सर्व्) , cl.1 P. शर्बति, " to go " or " to kill " Dha1tup. xi , 29.

"https://sa.wiktionary.org/w/index.php?title=शर्ब्&oldid=317092" इत्यस्माद् प्रतिप्राप्तम्