शर्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्मन् नपुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।25।1।3

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्मन्¦ शॄ--मनिन्।

१ सुखे

२ तद्वति त्रि॰

३ ब्राह्मणोपाधौ पु॰।
“शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभजः। भृतिर्दत्तश्चवैश्यस्य दासः शूद्रस्य कारयेत्” यमः।
“शर्मान्तं ब्राह्म-णस्य स्थात् वर्मान्तं क्षत्त्रियस्य तु। धनान्तञ्चैव वैश्यस्यदासान्तं चान्त्यजन्मनः” शातातपः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्मन् [śarman], a. [शॄ-मनिन् Uṇ.4.144] Happy, prosperous. -m.

An affix added to the name of a Brāhmaṇa; as विष्णुशर्मन्; cf. वर्मन्, दास, गुप्तः, शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षा- समन्वितम् Ms.2.32. -n.

Pleasure, happiness, delight; त्यजन्त्यसून् शर्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितं व्रतम् N.1. 5; R.1.69; Bh.3.97.

A blessing.

Protection.

A house, receptacle (mostly Vedic in this sense).-Comp. -द, -प्रद a. conferring happiness. (-दः) an epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्मन् n. (prob. fr. श्रिand connected with 1. शरण, शरीर)shelter , protection , refuge , safety RV. etc.

शर्मन् n. etc.

शर्मन् n. a house Naigh. iii , 4

शर्मन् n. Joy , bliss , comfort , delight , happiness (often at the end of names of Brahmans , just as वर्मन्is added to the names of क्षत्रियs , and गुप्तto those of वैश्यs) Ya1jn5. MBh. Ka1v. etc.

शर्मन् n. N. of partic. formulas VarYogay.

शर्मन् n. identified with शर्व( Kaus3. )and with वाच्( AitBr. )

शर्मन् mfn. happy , prosperous W.

"https://sa.wiktionary.org/w/index.php?title=शर्मन्&oldid=504818" इत्यस्माद् प्रतिप्राप्तम्