सामग्री पर जाएँ

शर्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्व पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।30।2।2

शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्व¦ पु॰ शर्व--अच्।

१ महादेवे हेमच॰।

२ विष्णौ विष्णुस॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्वः [śarvḥ], 1 N. of Śiva; कतिचिदवनिपालः शर्वरीः शर्वकल्पः पुरम- विशदयोध्याम् R.11.93; Ku.6.14.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्व m. (fr. शुरु)N. of a god who kills people with arrows (mentioned together with भवand other names of रुद्र- शिव)

शर्व m. N. of the god शिव(often in the later language ; esp. in the form क्षितिमूर्ति; du. शर्वand शर्वाणीSee. Va1m. v , 2 , 21 ) AV. etc.

शर्व m. of one of the 11 रुद्रs VP.

शर्व m. of विष्णुMW.

शर्व m. of a son of धनुषVP.

शर्व m. of a poet Sadukt.

शर्व m. pl. N. of a people Ma1rkP. ( w.r. सर्व)

शर्व शर्वकetc. See. p. 1057 , col. 1

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of शिव Rudra; फलकम्:F1: भा. VI. १५. २८; Br. II. २५. २३; M. १८०. १९; Vi. I. 8. 6; १५. १२२; III. 2. ११; V. ३४. 1.फलकम्:/F the presiding deity of the earth; फलकम्:F2: M. २६५. ४०.फलकम्:/F represents the earth and hence the earth should not be made impure or unclean; फलकम्:F3: Br. II. १०. १०.फलकम्:/F the lord created by ब्रह्मा in the ३०थ् Kalpa who made अट्टहास; फलकम्:F4: वा. २२. २८.फलकम्:/F the third son of कृष्णलोहित; फलकम्:F5: Ib. २७. २८.फलकम्:/F his wife, विकेशि and son अन्गारक. फलकम्:F6: Br. II. १०. ७८; १३. ५४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚARVA : One of the eleven Rudras. (Bhāgavata, 6th Skandha).


_______________________________
*8th word in right half of page 698 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शर्व&oldid=438486" इत्यस्माद् प्रतिप्राप्तम्