शर्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्वर¦ पु॰ शर्व--अरन्।

१ कामदेवे

२ तमसि न॰ उणादि॰।

३ सन्ध्यायाञ्च संक्षिप्तसा॰

४ स्त्रियां मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्वरः [śarvarḥ], [शॄ-ष्वरच् Uṇ.2.122] N. of the god of love. -रम् Darkness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्वर mfn. variegated , spotted(= कर्वर; See. also शबर, शबल) L.

शर्वर n. darkness L.

शर्वर n. the god of love (?) L.

"https://sa.wiktionary.org/w/index.php?title=शर्वर&oldid=504820" इत्यस्माद् प्रतिप्राप्तम्