शलाका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाका, स्त्री, (शल + “बलाकायदश्च ।” उणा० ४ । १४ । इति आकः । स्त्रियां टाप् ।) शल्यम् । मदनवृक्षः । शारिका । शल्लकी । छत्रादि- काष्ठी । (यथा, गुरुगीतायाम् । “अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥”) शरः । इति मेदिनी ॥ आलेख्यकूर्चिका । इति हेमचन्द्रः ॥ अस्थि । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाका¦ स्त्री शल--आकन्।

१ शल्ये

२ मदनवृक्षे (मयना)

३ शारिकायां

४ शल्लक्यां

५ शरे मेदि॰

६ आलेख्यतूलि-कायां हेमच॰।

७ अस्थ्नि च शब्दच॰। सुश्रुतोक्ते शृकाद्यु-द्वारणार्थे यन्त्रभेदे शस्त्रशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाका¦ f. (-का)
1. A javelin, a dart.
2. An arrow.
3. A porcupine.
4. The rib of an umbrella, the bar of a cage, &c., or any such small stake, rod, peg, or pin; it is applied also in common use, to a thin slip of bamboo, serving when tipped with sulphur for a match; to a round pointed piece of wood or bamboo serving as a toothpick; to a similar piece employed as a tent or probe, or to a larger one used as a ruler, &c.
5. A bone.
6. An oblong quadrangular piece of ivory or bone used in playing a particular game, a domino.
7. A fibrous stick used as a brush or pencil.
8. A thorny shrub, (Vangueria spinosa.)
9. The Sa4rika4, (Turdus Gosalica, BUCH.)
10. A shoot, a sprout. E. शल् to go, Una4di aff. आकन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाका [śalākā], [शल्-आकः Uṇ.4.15]

A small stick, peg, rod, pin, piece, thin bar (of anything); अयस्कान्तमणिशलाका Māl.1.

A pencil, small stick (used in painting the eyes with collyrium); अज्ञानान्धस्य लोकस्य ज्ञानाञ्जन- शलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ Śik.58; Ku.1. 47; ययौ शलाकामपरा वहन्ती R.7.8.

An arrow.

A dart, javelin.

A probe or a kind of pointed surgical instrument.

A rib (as of an umbrella); न ते शतशलाकेन...छत्रेणाभिविराजते Rām.2.26.1.

A bone (forming the root of the fingers and toes); पाणिपाद- शलाकाश्च तेषां स्थानचतुष्टयम् Y.3.85.

A sprout, spring, shoot; उद्भिन्नया रत्नशलाकयेव Ku.1.24.

A paint-brush.

A tooth-brush, tooth-pick.

A porcupine.

An oblong piece of ivory or bone used in gambling.

A ruler.

The Sārikā bird.

A peg, pin; ततो$म्बष्ठो$स्थिभेदिन्या निरभिद्यच्छलाकया Mb.7.25.5.

Bar (of a cage or window).

A finger; शलाकानखपातैश्च (युद्धमभवत्) Mb.4.13.29. -Comp. -धूर्तः (forming शलाकधूर्तः) a swindler, sharper. -परि ind. an unlucky throw or movement of one of the pieces at a game played with Śalākās; cf. परि or अक्षपरि; P.II.1.1.-परीक्षा the method of examining a student from a page whichever opened by a Śalākā inserted into a book. -पुरुषाः N. of 63 divine personages among Jainas. -यन्त्रम् (in surgery) a pointed instrument, probe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाका f. any small stake or stick , rod (for stirring etc. ) , twig (smeared with lime for catching birds) , rib (of an umbrella) , bar (of a cage or window) , chip , splinter , splint , pencil (for painting or applying collyrium) S3Br. etc.

शलाका f. a piece of bamboo (borne as a kind of credential by mendicants and marked with their name) Buddh.

शलाका f. the quill of a porcupine Ka1tyS3r. Sch.

शलाका f. an oblong quadrangular piece of ivory or bone (used in playing a partic. game). ib.

शलाका f. a peg , pin , arrow-head , needle , a probe (used in surgery and sometimes taken as the N. of this branch of , surgery Sus3r. ), any pointed instrument MBh. R. S3a1rn3gS.

शलाका f. a sprout , sprig , shoot of any kind(See. रत्न-श्)

शलाका f. a ruler W.

शलाका f. a toothpick or tooth-brush L.

शलाका f. a match or thin piece of wood (used for ignition by friction) W.

शलाका f. a bone L.

शलाका f. a finger , toe Vishn2. Ya1jn5.

शलाका f. a porcupine L.

शलाका f. a partic. thorny shrub , Vanguieria Spinosa L.

शलाका f. the सारिकाbird , Turdus Salica L.

शलाका f. N. of a town R.

शलाका f. of a woman g. शुभ्रा-दि.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀBHĀKĀ (ŚALĀKĀ) : See under Dhanañjaya V.


_______________________________
*1st word in left half of page 660 (+offset) in original book.

ŚALĀKĀ : Wife of maharṣi Dhanañjaya, who belonged to Vasiṣṭha gotra. (For details see under Dhanañjaya V).


_______________________________
*1st word in right half of page 673 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाका स्त्री.
काष्ठ की छड़ी (‘मन्थ’ - संज्ञक मिश्रण को चलाने = विलोडन के लिए प्रयुक्त), का.श्रौ.सू. 5.8.18 (सन्तापनीय); घासग्र, भा.श्रौ.सू. 11.13.5 (काशिकर- अनुवाद)। शलाकामुष्टि (शलाकायाः मुष्टिः) एक मुट्ठी भर लकड़ियों के फर्रे अथवा लकड़ियों के फर्रे का गुच्छा, आप.श्रौ.सू. 15.13.3 (प्रवर्ग्योद्वासन), इनकी संख्या तीन होती है।

"https://sa.wiktionary.org/w/index.php?title=शलाका&oldid=504823" इत्यस्माद् प्रतिप्राप्तम्