शलुन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलुन m. a kind of insect AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaluna is found in the Atharvaveda[१] denoting a ‘worm.’ The Paippalāda recension reads Śalūla, and Sāyaṇa Śalga.

  1. ii. 31, 2. Cf. Whitney, Translation of the Atharvaveda, 73;
    Bloomfield, Hymns of the Atharvaveda, 315;
    Zimmer, Altindisches Leben, 98 (Śalunna).
"https://sa.wiktionary.org/w/index.php?title=शलुन&oldid=474745" इत्यस्माद् प्रतिप्राप्तम्