शल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्¦ r. 1st cl. (शलते)
1. To move, to shake, to tremble or stir.
2. To cover. (शलति) To go, to move to or towards. r. 10th cl. (शालयति-ते) To praise.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल् [śal], I. 1 Ā. (शलते)

To shake, stir, agitate.

To tremble.

To cover. -II. 1 P. (शलति)

To go.

To run fast. -III. 1 Ā. (शालयते) To praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल् cl.1 A1. शलते, " to shake " or " to cover " Dha1tup. xiv , 19 ; cl.1 P. शलति, to go , move ib. xix , 13 (only found in comp. with prep. See. उच्-छल्, प्रो-च्-छल्, सम्-उच्-छल्); cl.10 A1. शालयते, to praise Dha1tup. xxxiii , 18 Vop.

शल् onomat. (an exclamation used to express anything sudden) AV. xx , 135 , 2.

"https://sa.wiktionary.org/w/index.php?title=शल्&oldid=317743" इत्यस्माद् प्रतिप्राप्तम्