शल्यक्रिया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यक्रिया¦ f. (-या) The extraction of extraneous substances lodged in the body. E. शल्य, and क्रिया act.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यक्रिया/ शल्य--क्रिया f. the extraction of thorns or other extraneous substances lodged in the body W.

"https://sa.wiktionary.org/w/index.php?title=शल्यक्रिया&oldid=317874" इत्यस्माद् प्रतिप्राप्तम्