शशाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशादः, पुं, (शशमत्तीति । अद + अच् ।) श्येन- पक्षी । इति राजनिर्घण्टः ॥ (इक्षाकुपुत्त्रः । यथा, महाभारते । ३ । २२१ । १ । “इक्षाकौ संस्थिते राजन् शशादः पृथिवी- मिमाम् । प्राप्तः परमधर्म्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥” अस्य विकुक्षिरिति नाम आसीत् । अयं हि पित्रनुज्ञातः श्राद्दार्थं मांसमानेतुं वनं गतः मृगान् व्यापादयामास । ततोऽतिश्रान्तः क्षुत्- परीत एकं शशमभक्षत् अतोऽस्य शशाद इति नाम अजायत । एतद्बिवरणं भागवते । ९ । ६ अध्याये तथा विष्णुपुराणे ४ । २ अध्याये च द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशाद¦ पु॰ शशमत्ति अद- अण्। श्येनविहगे राजनि॰। ल्यु। तत्रैव।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशाद/ शशा mfn. eating hares L.

शशाद/ शशा m. a partic. bird of prey L.

शशाद/ शशा m. N. of विकुक्षिMBh. Hariv. Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see विकुक्षि. भा. IX. 6. ११; Br. III. ६३. २१; वा. ८८. २४; Vi. IV. 2. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAŚĀDA I : Son of Vikuksi, the King of Ayodhyā. Purañjaya was Śaśāda's son. (Brahmāṇḍa Purāṇa. Chapter 1).


_______________________________
*18th word in left half of page 699 (+offset) in original book.

ŚAŚĀDA II : A son of Ikṣvāku. His real name was Vikukṣi. (For the detailed story as to how ‘Vikukṣi’ became ‘Śaśāda’ see under Vikukṣi).


_______________________________
*1st word in right half of page 699 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शशाद&oldid=438512" इत्यस्माद् प्रतिप्राप्तम्