शस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त, इ र लु स्वप्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक-सेट् ।) इ, शंस्त्यते । नमध्य- पाठेऽपि नस्य उपधात्वाभावात् लोपाभावे इदनुबन्धो वेदेषूच्चारणभेदार्थः । लु, शंस्ति । र, वैदिकः । इति दुर्गादासः ॥

शस्तम्, क्ली, (शस् + क्तः ।) कल्याणम् । इत्यमरः ॥ (यथा, महाभारते । १३ । १० । ४२ । “लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ॥”) शरीरम् । इति त्रिकाण्डशेषः ॥

शस्तः, त्रि, कल्याणयुक्तः । स्तुतः । इत्यमरः ॥ प्रशस्तः । इति मेदिनी ॥ (यथा, भागवते । ३ । २९ । १५ । “क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥” निहतः । यथा, महाभारते । ३ । ४० । ३ । “शक्राभिषेके सुमहद्धनुर्ज्जलदनिस्वनम् । प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।26।2।1

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्. शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

शस्त वि।

स्तुतम्

समानार्थक:ईलित,शस्त,पणायित,पनायित,प्रणुत,पणित,पनित,गीर्ण,वर्णित,अभिष्टुत,ईडित,स्तुत

3।1।109।2।2

सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्. ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त¦ न॰ शन्स--क्त।

१ कल्याणे

२ तद्ववि अमरः।

३ लुते

४ प्रशस्ते च त्रि॰ मेदि॰।

५ देहे न॰ त्रिका॰ संज्ञायां कन्।

६ अङ्गुलित्राणे शब्दच॰!

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त(इ)शस्ति¦ r. 2nd cl. (शंस्ति) To sleep, (peculiar to the Ve4das.)

शस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Happy, well, right.
2. Praised, eulogised.
3. Best, excellent.
4. Injured. n. (-स्तं)
1. Happiness, excellence.
2. The body.
3. A finger-protector. E. शस् to bless, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त [śasta], p. p. [शंस्-क्त]

Praised, extolled.

Auspicious, happy; शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवो$परे Bhāg.1.14.13.

Right, best.

Repeated, recited.

Best, excellent.

Wounded, injured.

Killed.

स्तम् Happiness, welfare.

Excellence, auspiciousness.

The body.

A finger-guard (अङ्गुलित्राण q. v.; also शस्तकम् in this sense). -स्तः A murderer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त mfn. (for 2. See. under शस्)recited repeated RV.

शस्त mfn. praised , commended , approved MBh. Ka1v. etc.

शस्त mfn. auspicious(See. अ-श्) AV. Ra1jat.

शस्त mfn. beautiful R.

शस्त mfn. happy , fortunate Katha1s.

शस्त n. praise , eulogy RV.

शस्त n. happiness , excellence W.

शस्त mfn. (for 1. See. p. 1044 , col. 1) cut down , slaughtered , killed MBh. iii , 1638.

"https://sa.wiktionary.org/w/index.php?title=शस्त&oldid=504840" इत्यस्माद् प्रतिप्राप्तम्